________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 549 // कल्पभाष्यगाथा- इमउत्ति सुत्तउत्ता 1 उद्दिट्ठ नईओ 2 गणिय पंचेव 3 / गंगादि वंजियाओ 4 बहूदय महन्नवाओ य 5 // 1 // पंचण्ह पञ्चममध्ययनं गहणेणं सेसावि उ सूइया महासलिला॥ (बृहत्क० 5619-20) इति, प्रत्यपायाश्चेह- ओहारमगराइया, घोरा तत्थ उ सावया। पञ्चस्थानम्, द्वितीयोद्देशक: सरीरोवहिमाईया, णावातेणा व कत्थइ॥१॥ (बृहत्क० 5633) इति, अपवादमाह- पंचे त्यादि, भये- राजप्रत्यनीकादेः सूत्रम् सकाशादुपध्याद्यपहारविषये सति 1, दुर्भिक्षेवा-भिक्षाऽभावे सति 2, पव्वहेजत्ति प्रव्यथते-बाधते अन्तर्भूतकारितार्थत्वाद्वा 412-413 गंगादयो प्रवाहयेत् कश्चित् प्रत्यनीकस्तत्रैव गङ्गादौ प्रक्षिपेदित्यर्थः 3, दओघंसि त्ति उदकौघे वा गङ्गादीनामुन्मार्गगामित्वेनागच्छति द्विकृत्वस्त्रिसति तेन प्लाव्यमानानामित्यर्थो, महताच आटोपेनेति शेषः 4, अणारिएसुत्ति विभक्तिव्यत्ययादनायैः- म्लेच्छादिभिर्जीवित- कृत्वोवा चारित्रापहारिभिरभिभूतानामिति शेषः, म्लेच्छेषु वा आगच्छत्स्विति शेषः, एतानि पुष्टालम्बनानीति तत्तरणेऽपि न दोष मासान्तर नुत्तार्या नद्यः इति, उक्तं च-सालंबणो पडतोवि अप्पयं दुग्गमेऽवि धारेइ / इय सालंबणसेवी धारेइ जई असढभावं॥१॥ आलंबणहीणो पुण निवडइ खलिओ अहे दुरुत्तारे। इय निक्कारणसेवी पडइ भवोहे अगाहम्मि॥२॥ (आव०नि० 1186-87) इति, तथा, पढमपाउसंसि भयादिभ्यः त्ति इह आषाढश्रावणौ प्रावृट्, आषाढस्तु प्रथमप्रावृट्, ऋतूनां वा प्रथमेति प्रथमप्रावृट्, अथवा चतुर्मासप्रमाणो वर्षाकाल: प्रावृडिति विवक्षितः / अत्र सप्ततिदिनप्रमाणे प्रावृषो द्वितीये भागे तावन्न कल्पत एव गन्तुं, प्रथमभागेऽपि पञ्चाशद्दिनप्रमाणे विंशतिदिनप्रमाणेवान कल्पते जीवव्याकुलभूतत्वाद्, उक्तंच- एत्थ य अणभिग्गहियं वीसइराइंसवीसयंमासं। तेण परमभिग्गहियं Oइमा इति सूत्रोक्ता उद्दिष्टा नद्यो गणिताः पञ्चैव / व्यञ्जिताः गङ्गादिका: बहूदका महार्णवाश्च // 1 // पञ्चानां ग्रहणेन शेषा अपि तु महासलिलाः सूचिताः। 08 अपहारो (मत्स्यः) मकरादिका घोरास्तत्र श्वापदाः एवम् / शरीरोपधिस्तेना वा नौस्तेना वा कुत्रचित्॥१।। पतन्नपि सालम्बन आत्मानं दुर्गमेऽपि धारयति / एवं सा-80 लम्बनसेवी यतिरशठभावं धारयति // 1 // आलम्बनहीनः पुनः स्खलितोऽधो दुरुत्तरे निपतति / एवं निष्कारणसेवी अगाधे भवौघे पतति / / 2 / / लविंशतिं रात्रिंदिवाना अन्यत्र // 549 //