________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-२ // 548 // 1 दुब्भिक्खंसि वा 2 पव्वहेज वणं कोई 3 दओघंसि वा एज्जमाणंसि महता वा 4 अणारितेसु५॥सूत्रम् 412 // णोकप्पड़ णिग्गंथाण वाणिग्गंथीण वा पढमपाउसंसिगामाणुगामंदूइज्जित्तए, पंचहिं ठाणेहिं कप्पइ, तं०- भयंसिवा दुब्भिक्खंसि वा जाव महता वा अणारितेहिं 5 / वासावासं पजोसविताणं णो कप्पड़ णिग्गंथाण वा 2 गामाणुगामं दूइजित्तए, पंचहिं ठाणेहिं कप्पइ, तं०- णाणट्ठयाए दसणट्ठयाए चरित्तट्ठयाए आयरियउवज्झाया वा से वीसुंभेजा आयरितउज्झायाण वा बहिता वेआवच्चं करणताते // सूत्रम् 413 // नो कप्पईत्यादि अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः- पूर्वसूत्रे केवलिनिर्ग्रन्थगतं वस्तूक्तमिह तु छद्मस्थनिर्ग्रन्थगतं तदुच्यत इत्येवमस्यारागर्भसूत्रादन्येषां च सम्बन्धानां नो कप्पईत्यादीनां व्याख्या सुकरैव, नवरं नो कप्पइ त्ति न कल्पन्ते-न युज्यन्ते, एकवचनस्य बहुवचनार्थत्वाद् वत्थगन्धमलङ्कार मित्यादाविवेति, निर्गता ग्रन्थादिति निर्ग्रन्थाः- साधवस्तेषाम्, तथा निर्ग्रन्थीनां- साध्वीनाम्, इह प्रायस्तुल्यानुष्ठानत्वमुभयेषामपीतिदर्शनार्थी वाशब्दौ, इमा इति वक्ष्यमाणनामतः प्रत्यक्षासन्ना उद्दिष्टाः-सामान्यतोऽभिहिता यथा महानद्य इति गणिताः यथा पञ्चेति व्यजिता- व्यक्तीकृताः यथा गङ्गेत्यादि विशेषणोपादानाद्वा यथा महार्णवा इति, तत्र महार्णव इव या बहूदकत्वामहार्णवगामिन्यो वा यास्ता वा महार्णवा महानद्योगुरुनिम्नगाः अन्त-मध्ये मासस्य द्विकृत्वोवा-द्वौ वारौ त्रिकृत्वो वा-त्रीन्वारान् उत्तरीतुं-लयितुंबाहुजङ्घादिना सन्तरीतुंसाङ्गत्येन नावादिनेत्यर्थो लङ्कयितुमेव, सकृद्वोत्तरीतुमनेकशः सन्तरीतुमिति, अकल्प्यता चात्मसंयमोपघातसम्भवात् शबलचारित्रभावाद्, यत आह-मासब्भंतर तिन्नि दगलेवा उ करेमाणे त्ति (उदकलेपो-नाभिप्रमाणजलावतरणमिति > इह सूत्रे Oमासान्तस्त्रीणि दकलेपनानि तु कुर्वन् / पञ्चममध्ययन पञ्चस्थानम्, द्वितीयोद्देशकः सूत्रम् | 412-413 गंगादयो द्विकृत्वस्त्रिकृत्वोवा मासान्तरनुत्तार्या नद्यः अन्यत्र भयादिभ्यः // 548 //