________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ सूत्रम् |412-413 // 547 // एव कार्तिकशुद्धतृतीयायां केवलज्ञानमुत्पन्नम्, तथा अश्वयुजःशुद्धनवम्यामादेशान्तरेण वैशाखबहुलषष्ठ्यां निर्वृत इति 2, पञ्चममध्ययनं तथा शीतलो- दशमजिनः प्राणतकल्पाविंशतिसागरोपमस्थितिकाद्वैशाखबहुलषष्ठ्यांपूर्वाषाढानक्षत्रेच्युतश्च्युत्वा च भद्दिलपुरे पञ्चस्थानम्, द्वितीयोद्देशकः दृढरथनृपतिभार्याया नन्दाया गर्भतया व्युत्क्रान्तस्तथा पूर्वाषाढास्वेव माघबहुलद्वादश्यां जातस्तथा पूर्वाषाढास्वेव माघबहुलद्वादश्यां निष्क्रान्तस्तथा पूर्वाषाढास्वेव पौषस्य शुद्ध मतान्तरेण बहुले पक्षे चतुर्दश्यां ज्ञानमुत्पन्नम्, तथा तत्रैव नक्षत्रे गंगादयो श्रावणशुद्धपञ्चम्यां मतान्तरेण श्रावणबहुलद्वितीयायां निर्वृत इति, एवं गाथात्रयोक्तानां शेषाणामपि सूत्राणां प्रथमानुयोग-8 द्विकृत्वस्त्रिपदानुसारेणोपयुज्य व्याख्या कार्या, नवरं चतुर्दशसूत्रे अभिलापविशेषोऽस्तीति तद्दर्शनार्थमाह-समणे त्यादि, हस्तोपलक्षिता | कृत्वोवा उत्तरा हस्तो वोत्तरो यासां ता हस्तोत्तरा:- उत्तराः फाल्गुन्यः, पञ्चसु च्यवनगर्भहरणादिषु हस्तोत्तरा यस्य स तथा गर्भाद् / मासान्तर | नुत्तार्या नद्यः गर्भस्थानाद् गर्भ न्ति गर्भे गर्भस्थानान्तरे संहृतो- नीतो, निर्वृतस्तु स्वातिनक्षत्रे कार्त्तिकामावास्यायामिति // इति पञ्चमस्थानकस्य प्रथमोद्देशको विवरणतः समाप्तः / / भयादिभ्यः अन्यत्र ॥पञ्चमाध्ययने द्वितीयोद्देशकः॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः- अनन्तरोद्देशके विविधा जीववक्तव्यतोक्ता इहापिसैवोच्यत इत्येवमभिसम्बन्धस्यास्येदमादिसूत्रं नोकप्पड़ निग्गंथाण वा निग्गंथीण वा इमाओ उद्दिट्ठाओगणियाओ वितंजितातो पंच महण्णवातो महाणदीओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा, तं०- गंगाजउणा सरऊ एरावती मही, पंचहिं ठाणेहिं कप्पति, तं०- भतंसिवा // 547 //