SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ पञ्चस्थानम्, // 545 // पञ्चमोऽहेतुः स्वरूपत एवोक्तः६। तथा पञ्चाहेतवोऽहेतुंन हेतुभावेन विकल्पितं धूमादिकं जानाति केवलितया योऽनुमाना- पञ्चममध्ययनं व्यवहारित्वात् सोऽहेतुरेव, एवं यः पश्यतीत्यादि, तथा अहेतुं- निर्हेतुकमनुपक्रमत्वात् केवलिमरणमनुमानाव्यवहारित्वा प्रथमोद्देशकः नियते-यात्यसावहेतुः पञ्चमः, एते पञ्चापीह स्वरूपत उक्ताः,७। एवं तृतीयान्तसूत्रमप्यनुसतव्यमिति ८।गमनिकामात्रमेतत्, सूत्रम् 411 तत्त्वं तु बहुश्रुता विदन्तीति / तथा न सन्त्युत्तराणि-प्रधानानि येभ्यस्तान्यनुत्तराणि, यथास्वं सर्वथाऽऽवरणक्षयात्, तत्राद्ये / पद्मप्रभादीनां ज्ञानदर्शनावरणक्षयाद्, अनन्तरे मोहक्षयात्, तपसश्चारित्रभेदत्वात्, तपश्च केवलिनामनुत्तरं शैलेश्यवस्थायांशुक्लध्यानभेद चतुर्दशानां च्यवनादिस्वरूपम्, ध्यानस्याभ्यन्तरतपोभेदत्वाद्, वीर्यं तु वीर्यान्तरायक्षयादिति 9 / केवल्यधिकारात् तीर्थकरसूत्राणि चतुर्दश नक्षत्राणि पउमप्पहे णमरहा पंचचित्ते हुत्था, तं०- चित्ताहिंचुते चइत्ता गभंवक्कंते चित्ताहिं जाते चित्ताहिं मुंडे भवित्ता अगाराओ अणगारितं पव्वइए चित्ताहिं अणंते अणुत्तरे णिव्वाघाए णिरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने चित्ताहिं परिणिव्वुते, पुप्फदंते णं अरहा पंचमूले हुत्था, मूलेणंचुते चइत्ता गन्भं वक्रते, एवं चेव एवमेतेणं अभिलावेणं इमातो गाहातो अणुगंतव्वातो, पउमप्पभस्स चित्ता 1 मूले पुण होइ पुप्फदंतस्स 2 / पुव्वाइं आसाढा 3 सीयलस्सुत्तर विमलस्स भद्दवता ४॥१॥रेवतिता अणंतजिणो 5 पूसो धम्मस्स 6 संतिणो भरणी 7 / कुंथुस्स कत्तियाओ 8 अरस्स तह रेवतीतोय 9 // 2 // मुणिसुव्वयस्स सवणो 10 आसिणिणमिणो 11 य नेमिणो चित्ता 12 / पासस्स विसाहाओ 13 पंच य हत्थुत्तरो वीरो 14 // 3 // समणे भगवं महावीरे पंचहत्थुत्तरे होत्थाहत्थुत्तराहिं चुए चइत्ता गब्भं वक्ते हत्थुत्तराहिं गब्भाओ गब्भं साहरिते हत्थुत्तराहिं जाते हत्थुत्तराहिं मुंडे भवित्ता जाव पव्वइए // 545 // हत्थुत्तराहिं अणंते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने / सूत्रम् 411 // इति पंचमट्ठाणस्स पढमो उद्देसओ समत्तो। कण्ठ्यानि चैतानि नवरं पद्मप्रभः- ऋषभादिषु षष्ठः, पञ्चसु च्यवनादिदिनेषु चित्रा- नक्षत्रविशेषो यस्य स पञ्चचित्रः।।
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy