SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 748 // सूत्रम् संवरं चाह अष्टममध्ययनं अट्ठविहे संवरेपं० २०-सोइंदियसंवरेजाव फासिंदियसंवरे मणसंवरेवतिसंवरे कायसंवरे, अट्ठविहे असंवरे पं० तं०- सोतिंदिअ अष्टस्थानम्, सूत्रम् असंवरे जाव कायअसंवरे॥सूत्रम् 598 // 598-600 अट्ठफासा पं० त०- कक्कडे मउते गरुते लहुते सीते उसिणे निद्धे लुक्खे ॥सूत्रम् 599 // संवरासंवरौ, स्पर्शाः, अट्ठविधा लोगठिती पं० तं०-आगासपतिट्ठितेवाते 1 वातपतिट्ठिते उदही 2 एवं जधा छट्ठाणे जावजीवा कम्मपतिट्टिता अजीवा लोकस्थितिः जीवसंगहीता जीवा कम्मसंगहीता।सूत्रम् 600 // अट्ठविहे त्यादि सूत्रद्वयं कण्ठ्यम्, अनन्तरं कायसंवर उक्तः, कायश्चाष्टस्पर्शो भवतीति स्पर्शसूत्रम्, कण्ठ्यं चेति, स्पर्शा 601-603 गणिसम्पदः, चाष्टावेवेति लोकस्थितिरियमतो लोकस्थितिविशेषमाह- अट्ठविहे त्यादि, कण्ठ्यम्, एवं जहा छट्ठाणे त्यादि, तत्र चैवं-- महानिध्युउदधिपइट्ठिया पुहवी, घनोदधावित्यर्थः 3 पुढविपइट्ठिया तसा थावरा पाणा मनुष्यादय इत्यर्थो 4 ऽजीवा जीवपइट्ठिया, समितयः शरीरादिपुद्गला इत्यर्थो 5 जीवा कम्मपइट्ठिया कर्मवशवर्त्तित्वादिति 6 अजीवाः पुद्गलाकाशादयो जीवैः सङ्गहीताःस्वीकृता अजीवान् विना जीवानां सर्वव्यवहाराभावाद् 7 जीवाः कर्मभि-आनावरणादिभिः सङ्गहीता-बद्धाः 8, षष्ठपदे जीवोपग्राहकत्वेन कर्मण आधारता विवक्षितेह तु तस्यैव जीवबन्धनतेति विशेषः // इदं च लोकस्थित्यादि स्वसम्पदुपेतगणिवचनाद् ज्ञायत इति गणिसम्पदमाह__ अट्ठविहागणिसंपतापं० तं०- आचारसंपया १सुयसंपता २सरीरसंपता ३वतणसंपता 4 वातणासंपता५मतिसंपता 6 पतोगसंपता ®रियमितो (मु०)। 8 // 748 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy