SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 749 // 7 संगहपरिणाणाम अट्ठमा ८॥सूत्रम् 601 // अष्टममध्ययन एगमेगेणं महानिही अट्ठचक्कवालपतिट्ठाणे अट्ठट्ठजोयणाई उर्ल्ड उच्चत्तेणं पन्नत्ते / / सूत्रम् 602 // अष्टस्थानम्, सूत्रम् अट्ठसमितीतोपं० तं०- ईरियासमिति भासासमिति एसणा० आयाणभंडमत्त० उच्चारपासवण मणस० वइस० कायसमिती 601-603 // सूत्रम् 603 // गणिसम्पदः, महानिध्युअट्ठविहा गणिसंपये त्यादि गणः- समुदायो भूयानतिशयवान् वा गुणानां साधूनां वा यस्यास्ति स गणी- आचार्यस्तस्य / चत्वम्, सम्पत्- समृद्धिर्भावरूपा गणिसम्पत् तत्राचरणमाचारोऽनुष्ठानं स एव सम्पद्-विभूतिस्तस्य वा सम्पत्- सम्पत्तिः प्राप्ति- समितयः राचारसम्पत्, सा च चतुर्दा, तद्यथा-संयमध्रुवयोगयुक्तता, चरणे नित्यं समाध्युपयुक्ततेत्यर्थो१ऽसंप्रग्रहः आत्मनो जात्याधुत्सेकरूपग्राहवर्जनमिति भावः 2 अनियतवृत्तिरनियतविहार इति योऽर्थो 3 वृद्धशीलता वपुर्मनसो निर्विकारतेति यावद् 4, एवं श्रुतसम्पत्, साऽपि चतुर्द्धा, तद्यथा- बहुश्रुतता युगप्रधानागमतेत्यर्थः 1 परिचितसूत्रता 2 विचित्रसूत्रता स्वसमयादिभेदाद् ३घोषविशुद्धिकरताच उदात्तादिविज्ञानादिति ४,शरीरसम्पच्चतु , तद्यथा-आरोहपरिणाहयुक्तता उचितदैर्घ्यविस्तरतेत्यर्थो १ऽनवत्रपता अलज्जनीयाङ्गतेत्यर्थः 2 परिपूर्णेन्द्रियता 3 स्थिरसंहननता चेति 4, वचनसम्पच्चतुर्द्धा, तद्यथा-आदेयवचनता१मधुरवचनता 2 अनिश्रितवचनता मध्यस्थवचनतेत्यर्थो३ऽसन्दिग्धवचनता चेति 4, वाचनासम्पच्चतुर्द्धा, तद्यथाविदित्वोद्देशनं१विदित्वा समुद्देशनं पारिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः 2 परिनिर्वाप्य वाचना, पूर्वदत्तालापकानधिगमय्य शिष्यं पुनः सूत्रदानमित्यर्थो३ऽर्थनिर्यापणा, अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थः 4 / मतिसम्पच्चतुर्द्धा, अवग्रहहापाय परि०। // 749 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy