SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 834 // दशममध्ययनं दशस्थानम्, सूत्रम् 704 जीवप्रत्यागमनादिका लोकस्थितिः ॥अथ दशममध्ययनं दशस्थानाख्यम्॥ अथ सङ्ख्याविशेषसम्बन्धमेव दशस्थानकाध्ययनमारभ्यते, अस्य च पूर्वेण सहायमभिसम्बन्धोऽनन्तराध्ययने जीवाजीवा नवत्वेन प्ररूपिता इह तु त एव दशत्वेन निरूप्यन्त इत्येवंसम्बन्धस्य चतुरनुयोगद्वारस्यास्येदमादि सूत्रं दसविधा लोगट्टिती पं० तं०-जण्णं जीवा उद्दाइत्ता 2 तत्थेव 2 भुजो 2 पच्चायंति एवं एगा लोगट्ठिती पण्णत्ता १जण्णंजीवाणं सता समियं पावे कम्मे कजति एवंप्पेगा लोगट्ठिती पण्णत्ता 2 जण्णं जीवा सया समितं मोहणिजे पावे कम्मे कजति एवंप्पेगा लोगट्टिती पण्णत्ता ३ण एवं भूतं वा भव्वं वा भविस्सति वा जंजीवा अजीवा भविस्संति अजीवा वा जीवा भविस्संति एवंप्पेगा लोगट्ठिती पण्णत्ता ४ण एवं भूतं 3 जंतसा पाणा वोच्छिजिस्संति थावरा पाणा वोच्छिजिस्संति तसा पाणा भविस्संति वा एवंप्पेगा लोगट्ठिती पण्णत्ता ५ण एवं भूतं 3 जंलोगे अलोगे भविस्सति अलोगे वा लोगे भविस्सति एवंप्पेगा लोगट्टिती ६ण एवं भूतं वा 3 जंलोए अलोएपविस्सति अलोए वालोए पविस्सति एवंप्पेगा लोगट्ठिती 7 जाव ताव लोगे ताव ताव जीवा जाव ताव जीवा ताव ताव लोए एवंप्पेगा लोगट्ठिती 8 जाव ताव जीवाण त पोग्गलाण त गतिपरिताते ताव ताव लोए जाव ताव लोगे ताव ताव जीवाण यपोग्गलाण त गतिपरिताते एवंप्पेगा लोगट्टिती ९सव्वेसुविणंलोगतेसु अबद्धपासपुट्ठा पोग्गला लुक्खत्ताते कजति जेणंजीवा त पोग्गला त नो संचायंति बहिता लोगंता गमणयाते एवंप्पेगा लोगट्टिती पण्णत्ता 10 / / सूत्रम् 704 // दसविहा लोगे त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः- पूर्वं नवगुणरूक्षाः पुद्गला अनन्ता इत्युक्तं ते चासङ्खयेयप्रदेशे लोके संमान्तीति लोकस्थितिरतः सैवेहोच्यते इत्येवंसम्बन्धस्यास्य व्याख्या, इहापि संहितादिचर्चः प्रथमाध्ययनवत् केवलं लोकस्य- पञ्चास्तिकायात्मकस्य स्थिति:- स्वभावो लोकस्थितिर्यदित्युद्देशे णमिति वाक्यालङ्कारे उद्दाइत्त त्ति अपद्राय
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy