SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीअभय० वृत्तियुतम् भाग-२ // 573 // सामायिकम्, उक्तं च-रागद्दोसविरहिओ समोत्ति अयणं अउत्ति गमणंति / समगमणंति समाओ स एव सामाइयं नाम॥१॥अहवा भवं समाए निव्वत्तं तेण तंमयं वावि / जंतप्पओयणं वा तेण व सामाइयं नेयं // 2 // (विशेषाव० 3477-78) इति, अथवा समानिज्ञानादीनि तेषु तैर्वा अयनमयः समायः स एव सामायिकमिति, अवादि च-अहवा समाइ सम्मत्तनाणचरणाइ तेसु तेहिं वा। अयणं अओ समाओ स एव सामाइयं नामा॥१॥ (विशेषाव० 3479) इति, अथवा समस्य- रागादिरहितस्याऽऽयोगुणानां लाभः समानां वा- ज्ञानादीनामायः समायः स एव सामायिकम्, अभाणि च- अहवा समस्स आओ गुणाण लाभोत्ति जो समाओ सो। अहवा समाणमाओ णेओ सामाइयं नाम // 1 // (विशेषाव० 3480) इति, अथवा साम्नि- मैत्र्यां साम्ना वा अयस्तस्य वा आयः सामायः स एव सामायिकम्, अभ्यधायि च- अहवा सामं मेत्ती तत्थ अओ तेण वत्ति सामाओ। अहवाल सामस्साओलाभो सामाइयं नाम॥१॥(विशेषाव० 3481) इति सावद्ययोगविरतिरूपं सर्वमपि चारित्रमविशेषतः सामायिकमेव, छेदादिविशेषैस्तु विशिष्यमाणमर्थतः शब्दतश्च नानात्वं भजते, तत्र प्रथमं विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामायिकमिति, तच्च द्विधा- इत्वरकालिकंयावज्जीविकंच, तत्रेत्वरकालिकं सर्वेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्य / यावजीविकंतु मध्यमविदेहतीर्थकरतीर्थेषु भवति इति, तेषूपस्थापनाऽभावादिति, सामायिकंच तत्संयमश्चेत्येवं सर्वत्र वाक्यं वनस्पतिभेदाः Oरागद्वेषविरहितः सम इति अयनमय इति गमनमिति समगमनमिति समायः स एव सामायिकं नाम / / 1 // अथवा समाये भवं तेन निर्वृत्तं तन्मयं वापि। | स्वरूपम्) यत्तत्प्रयोजनं वा तेन वा सामायिकं ज्ञेयम् // 2 // अथवा समानि सम्यक्त्वज्ञानचरणानि तेषु तैर्वा / अयनं अयः समायः स एव सामायिकं नाम // 1 // 0 अथवा समस्यायस्तु गुणानां लाभ इति यः स समायः। अथवा समानामायो ज्ञेयः सामायिकं नाम // 1 // अथवा साम मैत्री तत्रायस्तेन वाऽय इति सामायोऽथवा साम्न आयो लाभः सामायिकं नाम // 1 // पचममध्ययन पूचस्थानम्, द्वितीयोद्देशक: सूत्रम् 427-431 संलीनता संलीनताः, संवरासंवराः, सामायिकादिसयमाः , एकेन्द्रियानारम्भारम्भसंयमाऽसयमा:. पधेन्द्रियसर्व-प्राणाद्यनारम्भारम्भसयमा| संयमा:, अग्रबीजाद्या (चारित्र // 573 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy