________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 911 // दशममध्ययन दशस्थानम्, सूत्रम् 757 अनन्तरोत्पन्नादिनारकभेदपकप्रभानरकावासरत्नप्रभापंकप्रभाधूमप्रभानारका 15 वाणमंतरदेवाणं जहण्णेणं दस वाससहस्साई ठिई पं० 16 बंभलोगे कप्पे उक्कोसेणं देवाणं दस सागरोवमाइंठिती पं० 17 लंतते कप्पे देवाणं जहण्णेणं दस सागरोवमाइं ठिती पं०१८॥ सूत्रम् 757 / / दसविहे त्यादि, सूत्राणि चतुर्विंशतिर्न विद्यते अन्तरं-व्यवधानमस्येत्यनन्तरो-वर्तमानःसमयस्तत्रोपपन्नका अनन्तरोपपन्नका येषामुत्पन्नानामेकोऽपि समयो नातिक्रान्तस्त एत इति, येषांतूत्पन्नानांव्यादयः समयाजातास्ते परम्परोपपन्नकाः परम्परसमयेषूपपन्नत्वात् तेषामित्ययं कालविशेषोपाधिकृतो भेदः। तथा विवक्षितप्रदेशापेक्षया अनन्तरप्रदेशेष्ववगाढा- अवस्थिता अनन्तरावगाढा अथवा प्रथमसमयावगाढाः-अनन्तरावगाढा एतद्विलक्षणाः परम्परावगाढाः, अयं क्षेत्रतो भेदः। तथा अनन्तरान्अव्यवहितान् जीवप्रदेशैराक्रान्ततया स्पृष्टतया वा पुद्गलानाहारयन्तीत्यनन्तराहारका, ये तु पूर्व व्यवहितान् सतः पुद्गलान् / स्वक्षेत्रमागतानाहारयन्ति ते परम्पराहारकाः, अथवा प्रथमसमयाहारका अनन्तराहारकाः इतरे त्वितरे, अयं तु द्रव्यकृतो भेद बादरवनस्पतिइति, न विद्यते पर्याप्तत्वेऽन्तरं येषां ते अनन्तरास्ते च ते पर्याप्तकाश्चेत्यनन्तरपर्याप्तकाः, प्रथमसमयपर्याप्तका इत्यर्थ, इतरे तु व्यन्तरब्रह्मपरम्परपर्याप्तका, अयं भावकृतो भेदः, पर्याप्तेर्भावत्वादिति, चरमनारकभवयुक्तत्वाच्चरमा न पुनर्नारका भविष्यन्ति ये इति स्थितयः सूत्रम् 758 भावस्तद्विपरीता अचरमाः, अयमपि भावकृत एव भेदश्चरमाचरमत्वयोर्जीवपर्यायत्वादिति / एव मित्यादिनारकवद्दशप्रकारत्वमिदं नैरन्तर्येण चतुर्विंशतिदण्डकोक्तानां वैमानिकान्तानामपि योजनीयमिति / दण्डकस्यादौ दशधा नारका उक्ताः अथ द्भद्रता कारणानि तदाधारान् नारकादिस्थितिं च दशस्थानानुपाततो निरूपयन् चउत्थीए त्यादिसूत्राष्टादशकमाह, सुगमं चैतदिति / अनन्तरं लान्तकदेवा उक्तास्ते च लब्धभद्रा इति भद्रकारिकर्मकारणान्याह दसहि ठाणेहिंजीवा आगमेसिभद्दत्ताए कम्मंपगरेंति, तं०- अणिदाणताते 1 दिट्ठिसंपन्नयाए 2 जोगवाहियत्ताते ३खंतिखमणताते४ ऽसुरादि लान्तक आगमिष्य // 911