SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 664 // परिणामाः, समाणकप्पट्टिई, निविट्ठकप्पट्टिइ'त्ति परिहारविशुद्धिकल्पं वहमाना निर्विशमानका यैरसौ व्यूढस्ते निर्विष्टास्तेषां या षष्ठमध्ययन पति- मर्यादा सा तथा तत्र, परिहारिय छम्मासे तह अणुपरिहारियावि छम्मासे / कप्पट्ठिओ छमासे एते अट्ठारसवि मास॥१॥ षट्स्थानम्, सूत्रम् (बृहत्क०६४७४) त्ति तथा जिनकल्पस्थितिः- गच्छम्मि उ निम्माया धीरा जाहे य गहियपरमत्था। अग्गहजोग्गअभिग्गह उविंति 533-535 जिणकप्पियचरित्तं // 1 // (बृहत्क० 6483) इति एवमादिका ('अग्गहजोग्गअभिग्गहे'त्ति कासाञ्चित्पिण्डैषणानामग्रहे योग्यानां भोजन | विषयोः चाभिग्रहे अनयैव ग्राह्यमित्येवंरूपे गृहीतपरमार्था इत्यर्थः) स्थविरकल्पस्थितिः- संजमकरणुजोया (उद्योगाः) निप्फायग नाणदसणचरिते। दीहाउ वुड्वासे वसही दोसेहि य विमुक्का॥१॥(बृहत्क० 6485) इत्यादिका / इयं च कल्पस्थितिमहावीरेण देशितेति संशयादिसम्बन्धान्महावीरवक्तव्यतासूत्रत्रयम्, तथा अनेनेयमपरापि कल्पस्थितिर्दर्शितेति कल्पसूत्रद्वयमुपन्यस्तम्, सुगमंचैतत्पञ्चक प्रश्वाः , चमरचन्द्रमपि, नवरं षष्ठेन भक्तेन- उपवासद्वयलक्षणेनापानकेन- पानीयपानपरिहारवता यावत्करणात् निव्वाघाए निरावरणे कसिणे , पडिपुण्णे केवलवरनाणदंसणे त्ति दृश्यम्, सिद्धे जावत्तिकरणात् बुद्धे मुत्ते अंतकडे परिनिव्वुडेत्ति दृश्यम् / उक्तरूपेषु च देवशरीरेष्वा | माघवती सिद्धिहारपरिणामोऽस्तीत्याहारपरिणामनिरूपणायाह छविहे भोयणपरिणामे पं० तं०-मणुन्ने रसिते पीणणिज्जे बिंहणिज्जे (मयणणिज्जे दीवणिज्जे) दप्पणिज्जे / छविहे विसपरिणामे पं० तं०- डक्के भुत्ते निवतिते मंसाणुसारी सोणिताणुसारी अट्ठिमिंजाणुसारी ॥सूत्रम् 533 // छविहे पट्टे पं० २०-संसयपट्टे वुग्गहपढे अणुजोगी अणुलोमे तहणाणे अतहणाणे ॥सूत्रम् 534 // Oपरिहारकाः षण्मासाननुपरिहारिका अपि षण्मासान् / कल्पस्थितः षण्मासान् एतेऽष्टादश मासाः॥१॥ 0 गच्छे निष्णातो धीरो यदा च गृहीतपरमार्थः / अग्रहयोग्याभिग्रहे उपैति जिनकल्पिकचारित्रम् // 1 // 0 संजमकरणोद्योगा निष्पादका ज्ञानदर्शनचारित्रेषु / दीर्घायुषो वृद्धवासे दोषैश्च विमुक्ता वसतिः॥१॥ स्थान विरहा: // 664 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy