SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ 533-535 // 665 // भोजन प्रश्मा :, चमरचंचा णं रायहाणी उक्कोसेणं छम्मासा विरहिते उववातेणं / एगमेगे णं इंदट्ठाणे उक्कोसेणं छम्मासा विरहिते उववातेणं। षष्ठमध्ययनं अधेसत्तमा णं पुढवी उक्कोसेणं छम्मासा विरहिता उववातेणं / सिद्धिगती णं उक्कोसेणं छम्मासा विरहिता उववातेणं ।सूत्रम् 535 // षट्स्थानम्, सूत्रम् छविहे भोयणे त्यादि,भोजनस्येति-आहारविशेषस्य परिणामः पर्यायः स्वभावोधर्म इतियावत्, तत्र मणुन्ने त्ति मनोज्ञमभिलषणीयं भोजनमित्येकस्तत्परिणामः, परिणामवता सहाभेदोपचारात्, तथा रसिकं माधुर्याद्युपेतम्, तथा प्रीणनीयं रसादिधातु-8 विषयोः समताकारि, बृंहणीयं धातूपचयकारि, दीपनीयं अग्निबलजनकम्, पाठान्तरे तुमदनीयं मदनोदयकारि दर्पणीयं बलकरमुत्साह- परिणामाः, वृद्धिकरमित्यन्य इति, अथवा भोजनस्य परिणामो-विपाकः,सचमनोज्ञःशुभत्वान्मनोज्ञभोजनसम्बन्धित्वाद्वेत्येवमन्येऽपि। संशयादिपरिणामाधिकारादायातं विषपरिणामसूत्रमप्येवम्, नवरं डक्के त्ति दष्टस्य प्राणिनो दंष्ट्राविषादिना यत्पीडाकारि तद् दष्टं- चमरचन्द्रजङ्गमविषम्, यच्च भुक्तं सत्पीडयति तद्भुक्तमित्युच्यते तच्च स्थावरम्, यत्पुनर्निपतितं- उपरि पतितं सत्पीडयति तन्निपतितं- स्थान माघवतीत्वग्विषं दृष्टिविषं चेति त्रिविधं स्वरूपतः, तथा किश्चिन्मांसानुसारि-मांसान्तधातुव्यापकं किञ्चिच्छोणितानुसारि-तथैव किञ्चिच्चास्थिमिञ्जानुसारि तथैवेति त्रिविधं कार्यतः, एवं च सति षडिधं तत्, ततस्तत्परिणामोऽपि षोडैवेति ॥एवंभूतार्थानां | विरहा: च निर्णयो निरतिशयस्याप्तप्रश्नतो भवतीति, प्रश्नविभागमाह- छविहे त्यादि, प्रच्छनं प्रश्नः, तत्र संशयप्रश्नः क्वचिदर्थे / संशये सति यो विधीयते यथा- जइ तवसा वोदाणं संजमओऽणासवोत्ति ते कह णु। देवत्तं जंति जई? गुरुराह सरागसंजमओ॥१॥ इति व्युग्रहेण-मिथ्याभिनिवेशेन विप्रतिपत्त्येत्यर्थः, परपक्षदूषणार्थं यः क्रियते प्रश्नः स व्युद्गृहप्रश्नो, यथा-सामनाउ विसेसो // 665 // यदि तपसा व्यवदानं संयमतोऽनाश्रव इति तव मते कथं यतयो देवत्वं यान्ति?, गुरुराह सरागसंयमतः॥ 1 // सामान्याद्विशेषो-- सिद्धि
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy