________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 663 // कल्पप्रस्तारा: लोभत्वमित्यर्थः सैव मार्ग इव मार्गो निर्वृतिपुरस्येति 5, भिज्ज त्ति लोभस्तेन यन्निदानकरणं- चक्रवर्तीन्द्राबृद्धिप्रार्थन षष्ठमध्ययन तन्मोक्षमार्गस्य-सम्यग्दर्शनादिरूपस्य परिमन्थुरा-ध्यानरूपत्वाद्, भिजाग्रहणाद्यत्पुनरलोभस्य भवनिर्वेदमार्गानुसारितादि-2 षट्स्थानम्, सूत्रम् प्रार्थनं तन्न मोक्षमार्गस्य परिमन्थुरिति दर्शितमिति, ननु तीर्थकरत्वादिप्रार्थनं न राज्यादिप्रार्थनवदुष्टमतस्तद्विषयं निदान 528-532 मोक्षस्यापरिमन्थुरिति, नैवम्, यत आह-'सव्वत्थे'त्यादि, सर्वत्र तीर्थकरत्वचरमदेहत्वादिविषयेऽपि आस्तांराज्यादौ भगवता संयमपरिजिनेन अनिदानता अप्रार्थनमेव पसत्थ त्ति प्रशंसिता-श्वाघितेति, तथा च-इहपरलोगनिमित्तं अवि तित्थगरत्तचरमदेहत्तं / सव्वत्थे मन्थूनि, भगवया अणियाणत्तं पसत्थं तु॥१॥ (बृहत्क० 6334) एवमेव हि सामायिकशुद्धिः स्यादिति, उक्तं च-पडिसिद्धेसु अ दोसे कल्पविहिएसु य ईसि रागभावेवि / सामाइयं असुद्धं सुद्धं समयाए दोहंपि॥१॥त्ति अयं चान्तिमपरिमन्थयोर्विशेष:- आहारोवहिदेहेसु, स्थितयः, वीरदीक्षाइच्छालोभो उ सज्जई। नियाणकारी संगं तु, कुरुते उद्धदेहिकं // 1 // (पारलौकिकमित्यर्थः)॥ कप्पठिई त्यादि, कल्पस्य-8 कल्पाद्युक्तसाध्वाचारस्य सामायिकच्छेदोपस्थापनीयादेः स्थिति-मर्यादा कल्पस्थितिः, तत्र सामायिककल्पस्थितिः- सिज्जायर- सनत्कुमार माहेन्द्रविमानपिंडे या 1 चाउज्जामे य 2 पुरिसजिढे य 3 / किइकम्मस्स य करणे 4 चत्तारि अवट्ठिया कप्पा॥१॥ (बृहत्क० 6361) (सामायिक शरीरमानम् साधूनामवश्यंभाविन इत्यर्थः) आचेलक्कु 1 देसिय 2 सपडिक्कमणे 3 य रायपिंडे 4 य / मासं 5 पज्जोसवणा 6 छप्पेतेऽणवट्ठिया है। कप्पा॥२॥ (बृहत्क० 6362) नावश्यंभाविन इत्यर्थः, छेदोपस्थापनीयकल्पस्थितिः- आचेल 1 कुद्देसिय 2 सेज्जायर 3 रायपिंड 4 कियकम्मे 5 / वय 6 जेट्ट७ पडिक्कमणे 8 मासं 9 पज्जोसवणकप्पे 10 // 1 // (बृहत्क० 6364) एतानि च तृतीयाध्ययनवज्ज्ञेयानि, 0 इहपरलोकार्थ तीर्थकरत्वचरमदेहत्वे अपि(प्रार्थनं निदान)। सर्वार्थेषु भगवताऽनिदानत्वम् एव प्रशस्तम्॥१॥प्रतिषिद्धेषु च द्वेषे ईषद्रागभावेऽपि च विहितेषु / सामायिकमविशुद्धं द्वयोरपि समतायां शुद्धम् / / 1 / / 0 आहारोपधिदेहेषु इच्छालोभस्तु सजति। निदानकारी त्वौर्ध्वदेहिक सङ्गं कुरुते // 1 // मोक्षतपः,