SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ श्रीअभय० वृत्तियुतम् भाग-२ // 902 // कृच्छू जीवित्वा नरकं गतेति, अत एव विपाकश्रुते अज्जू इति दशममध्ययनमुच्यत इति 10 // उपासकदशा विवृण्वन्नाह- दशममध्ययन दसे त्यादि, आनन्दे सार्धः श्लोकः, 'आनन्दे'त्ति आनन्दोवाणिजग्रामाभिधाननगरवासी महर्द्धिको गृहपतिर्महावीरेण बोधित दशस्थानम्, सूत्रम् एकादशोपासकप्रतिमाः कृत्वोत्पन्नावधिज्ञानोमासिक्यासंलेखनया सौधर्ममगमदितिवक्तव्यताप्रतिबद्धं प्रथममध्ययनमानन्द 754-756 एवोच्यत इति 1, कामदेवेत्ति कामदेवश्चम्पानगरीवास्तव्यस्तथैव प्रतिबुद्धः परीक्षाकारिदेवकृतोपसर्गाविचलितप्रतिज्ञस्तथैव छद्मस्थाज्ञेयाः केवलिज्ञेयाः दिवमगमदित्येवमर्थं द्वितीयं कामदेव इति 2, गाहावइ चूलणीपिय'त्ति चुलनीपितृनाम्ना गृहपतिर्वाणारसीनिवासी तथैव पदार्थाः, प्रतिबुद्धः प्रतिपन्नप्रतिमो विमर्शकदेवेन मातरं त्रिखण्डां क्रियमाणां दृष्ट्वा क्षुभितश्चलितप्रतिज्ञो देवनिग्रहार्थमुद्दधाव पुनः दशाभेदाः, कृतालोचनस्तथैव दिवं गत इतिवक्तव्यताप्रतिबद्धं चुलनीपितेत्युच्यते 3, सुरादेवे त्ति सुरादेवो गृहपतिर्वाराणसीनिवासी कर्मविपा कादि-दशापरीक्षकदेवस्य षोडश रोगातङ्कान् भवतःशरीरे समकमुपनयामि यदि धर्म न त्यजसीतिवचनमुपश्रुत्य चलितप्रतिज्ञः पुनरालो दशकाध्यचितप्रतिक्रान्तस्तथैव दिवंगत इतिवक्तव्यताभिधायकं सुरादेव इति 4, चुल्लसयए त्ति महाशतकापेक्षया लघुः शतकश्चल्लशतकः, यनानि, उत्सर्पिण्यादिस चालम्भिकानगरवासी देवेनोपसर्गकारिणा द्रव्यमपह्रियमाणमुपलभ्य चलितप्रतिज्ञः पुनर्निरतिचारः सन् दिवमगमद् / कालमानम् यथा तथा यत्राभिधीयते तच्चुल्लशतक इति 5, गाहावइ कुंडकोलिए त्ति कुंडकोलिको गृहपतिः काम्पिल्यवासी धर्मध्यानस्थो (तत्तदध्ययन कथानकानि) यथा देवस्य गोशालकमतमुद्राहयत उत्तरं ददौ दिवं च ययौ तथा यत्र अभिधीयते तत्तथेति 6, सद्दालपुत्ते त्ति सद्दालपुत्रः। पोलासपुरवासी कुम्भकारजातीयोगोशालकोपासको भगवताबोधितः पुनः स्वमतग्राहणोद्यतेन गोशालकेनाक्षोभितान्त:करणः प्रतिपन्नप्रतिमश्च परीक्षकदेवेन भार्यामारणदर्शनतो भग्नप्रतिज्ञः, पुनरपि कृतालोचनस्तथैव दिवंगत इतिवक्तव्यताप्रतिबद्धं सद्दालपुत्र इति 7, महासयए त्ति महाशतकनाम्नो गृहपते राजगृहनगरनिवासिनस्त्रयोदशभार्यापतेरुपासकप्रतिमाकृतमते // 902 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy