________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 589 // माचार्यस्य गणापक्रमणमुक्तम्, सच ऋद्धिमन्मनुष्यविशेष इत्यधिकाराद्ऋद्धिमन्मनुष्यविशेषानाह-पंचविहे त्यादि कण्ठ्यम्, पञ्चममध्ययन नवरं ऋद्धिरामर्षांषध्यादिका सम्पत्, तद्यथा- आमर्षांषधिर्वि डोषधिः खेलौषधिर्जल्लौषधिर्जल्लो- मलः सौषधिरासी- पश्चस्थानम्, तृतीयोद्देशकः विषत्वं-शापानुग्रहसामर्थ्यमित्यर्थः आकाशगामित्वमक्षीणमहानसिकत्वं वैक्रियकरणमाहारकत्वं तेजोनिसर्जनं पुलाकत्वं सूत्रम् क्षीराश्रवत्वं मध्वाश्रवत्वंसर्पिराश्रवत्वं कोष्ठबुद्धिता बीजबुद्धिता पदानुसारिता सम्भिन्नश्रोतृत्वं-युगपत्सर्वशब्दश्रावितेत्यर्थः / 441-442 पंचास्तिकाया पूर्वधरता अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानमहत्ता गणधरता चक्रवर्त्तिता बलदेवता वासुदेवता चेत्येवमादिका, उक्तं द्रव्यादिभिः, च- उदयखयखओवसमोवसमसमुत्था बहुप्पगाराओ। एवं परिणामवसा लद्धीओ होंति जीवाणं॥१॥ इति, तदेवंरूपा प्रचुरा- गतिपञ्चकम् प्रशस्ता अतिशायिनी वा ऋद्धिर्विद्यते येषां ते ऋद्धिमन्तो भावितः- सद्वासनया वासितः आत्मा यैस्ते भावितात्मानोऽनगारा इति, एतेषां च ऋद्धिमत्त्वमामर्षांषध्यादिभिरर्हदादीनां तु चतुर्णा यथासम्भवमामर्षोषध्यादिनाऽर्हत्त्वादिना चेति // पञ्चमस्थानकस्य विवरणतो द्वितीयोद्देशकः समाप्त इति // ॥पञ्चमाध्ययने तृतीयोद्देशकः॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धोऽनन्तरोद्देशके जीवधाः प्रायः प्ररूपिताः, इह त्वजीवजीवधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रं // 589 // पंच अस्थिकाया पं० तं०-धम्मत्थिकाते अधम्मत्थिकाते आगासत्थिकाते जीवत्थिकाते पोग्गलत्थिकाए, धम्मत्थिकाए अवन्ने 7 उदयक्षयक्षयोपशमोपशमसमुत्था बहुप्रकाराः परिणामवशाज्जीवानां लब्धय एवं भवन्ति // 1 //