________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ पञ्चममध्ययन पञ्चस्थानम्, तृतीयोद्देशक: सूत्रम् 441-442 पंचास्तिकाया द्रव्यादिभिः, गतिपञ्चकम् // 590 // अगंधे अरसे अफासे अरूवी अजीवेसासए अवट्ठिए लोगदव्वे, से समासओ पंचविधे पं० त०-दव्वओ खित्तओ कालओभावओ गुणओ, दव्वओणं धम्मत्थिकाए एगं दव्वं खेत्ततो लोगपमाणमेत्ते कालओ ण कयाति णासी न कयाइ न भवति ण कयाइ ण भविस्सइत्ति भुविं भवति य भविस्सति तं धुवे णितिते सासते अक्खए अव्वते अवट्ठिते णिच्चे, भावतो अवन्ने अगंधे अरसे अफासे गुणतो गमणगुणे य 1, अधम्मत्थिकाए अवन्ने एवं चेव, णवरं गुणतो ठाणगुणो 2, आगासस्थिकाए अवन्ने एवं चेवणवरंखेत्तओ लोगालोगपमाणमित्ते गुणतो अवगाहणागुणे, सेसं तं चेव 3, जीवत्थिकाए णं अवन्ने एवं चेव, णवरं दव्वओ णं जीवत्थिगाते अणंताई दव्वाई, अरूवि जीवे सासते, गुणतो उवओगगुणे सेसं तं चेव 4, पोग्गलत्थिगाते पंचवन्ने पंचरसे दुग्गंधे अट्ठफासे रूवी अजीवे सासते अवट्ठिते जाव दव्वओणं पोग्गलत्थिकाए अणंताईदव्वाइंखेत्तओ लोगपमाणमेत्ते कालतो ण कयाइ णासि जाव णिच्चे भावतो वन्नमंते गंधमंते रसमंते फासमंते, गुणतो गहणगुणे / / सूत्रम् 441 // पंच गतीतोपं० तं०-निरयगती तिरियगती मणुयगती देवगती सिद्धिगती।सूत्रम् 442 / / पंचे त्यादि, अस्य चायमभिसम्बन्धोऽनन्तरसूत्रे जीवास्तिकायविशेषा ऋद्धिमन्त उक्ताः इह त्वसङ्खयेयानन्तप्रदेशलक्षणऋद्धिमन्तः समस्तास्तिकाया उच्यन्त इत्येवंसम्बन्धस्यास्य व्याख्या प्रथमाध्ययनवदनुसतव्या, नवरं धर्मास्तिकायादयः किमर्थमित्थमेवोपन्यस्यन्त इति, उच्यते, धर्मास्तिकायादिपदस्यमाङ्गलिकत्वात् प्रथमंधर्मास्तिकायोपन्यासः पुनर्द्धर्मास्तिकायप्रतिपक्षत्वादधर्मास्तिकायस्य पुनस्तदाधारत्वादाकाशास्तिकायस्य पुनस्तदाधेयत्वाज्जीवास्तिकायस्य पुनस्तदुपग्राहकत्वात् पुद्गलास्तिकायस्येति, धर्मास्तिकायादीनां क्रमेण स्वरूपमाह- धम्मत्थिकाए त्यादि वर्णगन्धरसस्पर्शप्रतिषेधाद् 'अरूवि'त्ति रूपं- मूर्त्तिवर्णादिमत्त्वं तदस्यास्तीति रूपी न रूपी अरूपी अमूर्त इत्यर्थः, तथा अजीवोऽचेतनः, शाश्वतः // 590 // B88888888888888888888