________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 930 // काण्डबाहल्यम् 779-781 चमरोत्पात उक्तः स च रत्नप्रभायाः सञ्जात इति रत्नप्रभावक्तव्यतामाह दशममध्ययन इमीसेणंरयणप्पभाते पुढवीएरयणे कंडे दस जोअणसयाईबाहल्लेणंपन्नत्ते, इमीसे रयणप्पभाए पुढवीए वतरे कंडे दस जोयणसताई दशस्थानम्, सूत्रम् 778 बाहल्लेणं पण्णत्ते, एवं वेरुलिते 1 लोहितक्खे 2 मसारगल्ले 3 हंसगन्भे 4 पुलते 5 सोगंधिते 6 जोतिरसे 7 अंजणे 8 अंजणपुलते 9 रत्नप्रभादिरतते 10 जातरूवे 11 अंके 12 फलिहे 13 रिढे 14 जहा रयणे तहा सोलसविधा भाणितव्वा // सूत्रम् 778 // इमीसे ण मित्यादि, येयं रज्जुरायामविष्कम्भाभ्यामशीतिसहस्राधिकं योजनलक्षं बाहल्यत उपरि मध्येऽधस्ताच्च यस्याः सूत्रम् खरकाण्डपडूबहुलकाण्डजलबहुलकाण्डाभिधानाः क्रमेण षोडशचतुरशीत्यशीतियोजनसहस्रबाहल्या विभागाः सन्ति, द्वीपसमुद्र'इमीसे'त्ति एतस्याः प्रत्यक्षासन्नायाः रत्नानांप्रभा यस्यां रत्नैर्वा प्रभाति-शोभते या सा रत्नप्रभा तस्याः पृथिव्या- भूमेर्यत्तत् / महाहद सलिलाकुण्डखरकाण्डं तत्वोडशविधरत्नात्मकत्वात् षोडशविधम्, तत्र यः प्रथमो भागो रत्नकाण्डं नाम तद्दशयोजनशतानि बाहल्येन, शीताशीतोदासहस्रमेकं स्थूलतयेत्यर्थः / एवमन्यानि पञ्चदशापि सूत्राणि वाच्यानि, नवरंप्रथमं सामान्यरत्नात्मकं शेषाणि तद्विशेषमयानि, मुखोद्वेधाः, कृत्तिकाचतुर्दशानामतिदेशमाह- एव मित्यादि, पूर्व मिति पूर्वाभिलापेन सर्वाणि वाच्यानि, वेरुलिय त्ति वैडूर्यकाण्डम्, एवं अनुराधालोहिताक्षकाण्डं मसारगल्लकाण्डं हंसगर्भकाण्डमेवं सर्वाणि, नवरं रजतं- रूप्यं जातरूपं- सुवर्णमेते अपि रत्ने एवेति // चारमण्डलम्, ज्ञानवृद्धिकररत्नप्रभाप्रस्तावात् तदाधेयद्वीपादिवक्तव्यतांसूत्रचतुष्टयेनाह नक्षत्राणि सव्वेविणं दीवसमुद्दा दसजोयणसताई उव्वेहेणं पण्णत्ता। सव्वेविणं महादहा दस जोयणाई उव्वेहेणं पण्णत्ता / सव्वेविणं // 930 // सलिलकुंडा दसजोयणाई उव्वेहेणं पण्णत्ता। सियासीओया णं महानदीओ मुहमूले दस दस जोयणाई उव्वेहेणं पण्णत्ताओ॥ सूत्रम् 779 //