SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 931 // सूत्रम् द्वीपसमुद्र महाहद कत्तियाणक्खत्ते सव्वबाहिरातो मंडलातो दसमे मंडले चारं चरति, अणुराधानक्खत्ते सव्वन्भंतरातो मंडलातो दसमे मंडले चार दशममध्ययनं | चरति ॥सूत्रम् 780 // दशस्थानम्, दस णक्खत्ता णाणस्स विद्धिकरा पण्णत्ता, तं०- मिगसिरमद्दा पुस्सो तिन्नि य पुव्वाई मूलमस्सेसा / हत्थो चित्ता य तहा दस 779-781 वुद्धिकराईणाणस्स॥१॥सूत्रम् 781 // 8 सव्वे त्यादि सुगमम्, नवरमुद्वेध उंडत्तंति भणिय होइ, द्वीपानामुण्डत्तणाभावेऽवि अधोदिशि सहस्रं यावद्द्वीपव्यपदेशो, सलिलाजम्बूद्वीपेतु पश्चिमविदेहे जगतीप्रत्यासत्तौ उंडत्तमवि अथित्ति ॥महाह्रदाः हिमवदादिषु पद्मादयः, सलिलकुंड त्ति सलिलानां- कुण्ड-शीतागङ्गादिनदीनां कुण्डानि-प्रपातकुण्डानि प्रभवकुण्डानि च सलिलाकुण्डानीति, मुहमूले त्ति समुद्रप्रवेशे। द्वीपसमुद्राधिकारात् / शीतोदा मुखोद्वेधाः, तद्वर्तिनक्षत्रसूत्रत्रयमाह- कत्तिए त्यादि, इह किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति चन्द्रस्य पञ्चदश नक्षत्राणां कृत्तिकात्वष्टौ, मण्डलंच मार्ग उच्यते, तच्च यथास्वं सूर्यादिविमानतुल्यविष्कम्भम्, तत्र जम्बूद्वीपस्याशीत्यधिके योजनशते पञ्चषष्टिः अनुराधा चारमण्डलम्, सूर्यस्य मण्डलानि भवन्ति, चन्द्रस्य पञ्च, नक्षत्राणांद्वे, तथा लवणसमुद्रंत्रीणि त्रिंशदधिकानियोजनशतान्यवगाह्य एकोन ज्ञानवृद्धिकरविंशत्यधिकं सूर्यस्य मण्डलशतं भवति, चन्द्रस्य दश, नक्षत्राणां च षट्, एतेषां च सर्वबाह्यं सुमेरोः पञ्चचत्वारिंशति योजनानां नक्षत्राणि सहस्रेषु त्रिंशदधिकेषु च त्रिषु शतेषु भवति, सर्वाभ्यन्तरं च चतुश्चत्वारिंशति सहस्रेषु अष्टासु अष्टासु च विंशत्यधिकेषु शतेषु भवतीति, एवं च कृत्तिकानक्षत्रं सर्वबाह्याद् मण्डलाउ त्ति चन्द्रमण्डलाद्दशमे चन्द्रमण्डले सर्वाभ्यन्तरात् षष्ठ इत्यर्थः चारं चरइ त्ति भ्रमणमाचरति, अनुराधानक्षत्रं सर्वाभ्यन्तरात् चन्द्रस्य मण्डलात् दशमे चन्द्रमण्डले सर्वबाह्यात्षष्ठ इत्यर्थः, चारं चरतीति व्याख्यातमेवेति / विद्धिकराई ति एतन्नक्षत्रयुक्ते चन्द्रमसि सति ज्ञानस्य- श्रुतज्ञानस्योद्देशादिर्यदि क्रियते तदा ज्ञानं समृद्धिमुप // 931 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy