________________ श्रीअभय० वृत्तियुतम् भाग-२ // 850 // राजधान्य: 1 // (निशीथभा० 2588) दोषाश्चेह-तरुणावेसित्थिविवाहरायमाईसु होइ सइकरणं। आउज्जगीयसद्दे इत्थीसद्दे य सवियारे॥२॥ दशममध्ययन दशस्थानम्, (निशीथभा० 2592) इति एतास्वि ति अनन्तरोदितासु दशस्वार्यनगरीषु मध्ये अन्यतरासु कासुचिद्दश राजानश्चक्रवर्तिनः सूत्रम् प्रव्रजिता इत्येवं दशस्थानकेऽवतारस्तेषांकृतो, द्वौच सुभूमब्रह्मदत्ताभिधानौ न प्रव्रजितौ नरकं च गताविति, तत्र भरतसगरौ / 716-726 प्राणादीनि प्रथमद्वितीयौ चक्रवर्तिराजौसाकेते नगरे विनीताऽयोध्यापर्याये जातौ प्रव्रजितौ च, मघवान् श्रावस्त्याम्, सनत्कुमारादय भंगान्तानि श्चत्वारो हस्तिनागपुरे महापद्मो वाराणस्यां हरिषेणः काम्पिल्ये जयनामा राजगृहे इति, न चैतासु नगरीषु क्रमेणैते राजानो सूक्ष्माणि, गंगादिसमव्याख्येया ग्रन्थविरोधात्, उक्तं च- जमण विणीय उज्झा सावत्थी पंच हत्थिणपुरंमि / वाणारसि कंपिल्ले रायगिहे चेव कंपिल्ला॥१॥ गतनद्यः, (आव०नि० 397) इति, अप्रव्रजितचक्रवर्तिनौ तु हस्तिनागपुरकाम्पिल्ययोरुत्पन्नाविति, ये च यत्रोत्पन्नास्ते तत्रैव प्रव्रजिता भरतइति, इदमावश्यकाभिप्रायेण व्याख्यातम, निशीथभाष्याभिप्रायेण तु दशस्वेतासु नगरीषु द्वादश चक्रिणो जाताः। तत्र तत्प्रव्रजिता नवस्वेकैक एकस्यांतु त्रय इति, आह च-चपा महुरा वाणारसी य सावत्थिमेव साकेयं / हत्थिणपुरकंपिल्लं मिहिलाकोसंबिरायगिह॥ नृपाश्च, 1 // संती कुंथू य अरो तिन्निवि जिणचक्कि एक्कहिं जाया। तेण दस होंति जत्थ व केसव जाया जणाइन्न // 2 // (निशीथभा० 259091) त्ति, मन्दरो- मेरुः, उव्वेहेण न्ति भूमाववगाहतः, विष्कम्भेण पृथुत्वेन उपरि पण्डकवनप्रदेशे दशशतानि सहस्रमित्यर्थो, दशदशकानि शतमित्यर्थः, केषां?-योजनसहस्राणां लक्षमित्यर्थः। ईदृशीच भणितिर्दशस्थानकानुरोधात्, सर्वाग्रेण सर्वपरि Oतरुणा वेश्यास्त्री विवाहरागा (राजा)दिषु भवति स्मृतिकरणम्। आतोद्यगीतशब्दे स्त्रीशब्दे च सविकारे॥१॥ ॐ जन्म विनीताऽयोध्या श्रावस्तीषु पञ्च ल हस्तिनापुरे। वाराणस्यां काम्पिल्ये राजगृहे चैव काम्पिल्ये॥१॥0 चम्पा मथुरा वाणारसी च श्रावस्ती एव साकेतम् / हस्तिनापुरं काम्पिल्यं मिथिला कोशाम्बी राजगृहम् // 1 // शान्तिः कुन्थुश्वारस्त्रयो जिनचक्रिण: एकत्र जातास्तेन दश भवन्ति यत्र वा केशवा जाता जनाकीर्णाः // 2 // इत्यादि