SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 769 // सूत्रम् नारकाद्या: प्राग्भारान्ता गतयः गंगादिद्रीप मानमा वादीद्-भोः! कृष्ण न भवत्ययमर्थो यद्वासुदेवाः प्रव्रजन्ति, कृतनिदानत्वात्तेषाम्, अथाह भदन्त! क्वोत्पत्स्ये?, भुवनविभुराह- अष्टममध्ययन दग्धायां पुरि पाण्डुमथुरां प्रति चलितः कौशाम्बकानने न्यग्रोधस्याधः सुप्तो जराकुमाराभिधानभ्रात्रा काण्डेन पादे विद्धः। अष्टस्थानम्, कालं कृत्वा वालुकाप्रभायामुत्पत्स्यसे, एवं निशम्य यदुनन्दनो दीनमनोवृत्तिरभवत्, ततो जगद्गुरगादीत्- मा दैन्यं व्रज 628-634 यतस्ततस्त्वमुद्वत्याऽऽगामिन्यामुत्सर्पिण्यां भारते वर्षेऽममाभिधानो द्वादशोऽर्हन् भविष्यसीति श्रुत्वा जहर्ष सिंहनादादि चल चकार, ततो जनाईनो नगरी गत्वा घोषणां कारयाञ्चकार यदुतार्हता नेमिनाथेनास्या नगर्या विनाशः समादिष्टस्ततो यः कोऽपि तत्समीपे प्रव्रजति तस्याहं निष्क्रमणमहिमानं वितनोमीति निशम्य पद्मावतीप्रभृतिका देव्योऽवादिषुः- वयं युष्माभिरनुज्ञाताः प्रव्रजामः / ततस्ता महान्तं निष्क्रमणमहिमानं कृत्वा नेमिजिननायकस्य शिष्यिकात्वेन दत्तवान्, भगवांस्तु ताः प्रवाजितवान् ताश्च विंशतिवर्षाणि प्रव्रज्यापर्यायं परिपाल्य मासिक्या संलेखनया चरमोच्छासनिःश्वासाभ्यां सिद्धा इति। एताश्च सिद्धा वीर्यादिति वीर्याभिधायिनः पूर्वस्य स्वरूपमाह-वीरियपुव्वे त्यादि, वीर्यप्रवादाख्यस्य तृतीयपूर्वस्य वस्तूनिमूलवस्तूनि अध्ययनविशेषा आचारे ब्रह्मचर्याध्ययनवत् चूलावस्तूनि त्वाचाराग्रवदिति ॥वस्तुवीर्यादेवगतयोऽपि भवन्तीति ता दर्शयन्नाह योजनधनूंषि अट्ठ गतितो पं० तं०-णिरतगती तिरियगई जाव सिद्धिगती गुरुगती पणोल्लणगती पब्भारगती। सूत्रम् 628 // गंगासिंधुरत्तारत्तवतिदेवीणं दीवा अट्ट 2 जोयणाई आयामविक्खंभेणं पं०॥ सूत्रम् 629 / / उक्कामुहमेहमुहविजुमुहविजुदंतदीवाणं दीवा अट्ठ 2 जोयणसयाई आयामविक्खंभेणं पं०॥सूत्रम् 630 // कालोते णं समुद्दे अट्ठ जोयणसयसहस्साइंचक्वालविक्खंभेणं पन्नत्ते // सूत्रम् 631 // उल्कामुखाद्यायाम कालोद विष्कम्भः, अभ्यन्तरबारपुष्करा - विष्कम्भः, काकिणिरत्नमानम्, मागध // 769 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy