SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ अष्टममध्ययन अष्टस्थानम्, सूत्रम् 628-634 नारकाद्याः प्रागभारान्ता गतयः गगादिदीप // 770 // मानम् अब्भंतरपुक्खरद्धेणं अट्ठजोयणसयसहस्साइंचक्कवालविखंभेणं पं०, एवं बाहिरपुक्खरद्धेवि // सूत्रम् 632 // एगमेगस्सणं रन्नो चाउरंतचक्कवट्टिस्स अट्ठसोवन्निते काकिणिरयणे छत्तले दुवालसंसिते अट्ठकण्णिते अधिकरणिसंठिते पं०॥ सूत्रम् 633 // मागधस्सणं जोयणस्स अट्ठधणुसहस्साइं निधत्ते पं०॥सूत्रम् 634 // 9 अट्ठ गईओ इत्यादि, सुगमम्, नवरं गुरुगइ त्ति भावप्रधानत्वान्निर्देशस्य गौरवेण- ऊर्ध्वाधस्तिर्यग्गमनस्वभावेन या परमाण्वादीनां स्वभावतोगतिः सा गुरुगतिरिति, या तु परप्रेरणात् सा प्रणोदनगतिर्बाणादीनामिव, या तु द्रव्यान्तराक्रान्तस्य साप्राग्भारगतिर्यथा नावादेरधोगतिरिति / अनन्तरं गतिरुक्तेति गतिमतीनां गङ्गादिनदीनामधिष्ठातृदेवीद्वीपस्वरूपमाह- गंगे त्यादि कण्ठ्यम्, नवरंगङ्गाद्या भरतैरवतनद्यस्तदधिष्ठातृदेवीनां निवासद्वीपा गङ्गादिप्रपातकुण्डमध्यवर्तिनः। द्वीपाधिकारादन्तरद्वीपसूत्रम्, तत एव द्वीपवतः कालोदसमुद्रस्य प्रमाणसूत्रम्, तदनन्तरभाविनः पुष्कराभ्यन्तरार्द्धस्य बाह्यार्द्धस्य च सूत्रे, सुगमानि चैतानि, नवरमुल्कामुखमेघमुखविद्युन्मुखविद्युद्दन्तशब्देषु प्रत्येकं द्वीपशब्दः सम्बध्यते, ततश्चोल्कामुखद्वीपादयो णमित्यलङ्कारे द्वीपा हिमवतः शिखरिणश्चवर्षधरपर्वतस्य पूर्वयोर्दष्ट्रयोरपरयोश्च सप्तानांसप्तानामन्तरद्वीपानांमध्ये षष्ठोऽन्तरद्वीपः। अष्टावष्टौ योजनशतानि आयामविष्कम्भेन प्रज्ञप्तः / पुष्करार्द्ध च चक्रिणो भवन्तीति तत्सत्करत्नविशेषस्याष्टस्थानकेऽवतार कुर्वन्नाह- एगमेगे इत्यादि, एकैकस्य राज्ञश्चतुरन्तचक्रवर्त्तिन इत्यत्रान्यान्यकालोत्पन्नानामपितुल्यकाकणीरत्नप्रतिपादनार्थमेकैकग्रहणं निरुपचरितराजशब्दविषयज्ञापनार्थ राजग्रहणंषट्खण्डभरतादिभोक्तृत्वप्रतिपादनार्थं चतुरन्तचक्रवर्तिग्रहणमिति, अष्टसौवर्णिकं काकणिरत्नम्, सुवर्णमानं तु चत्वारि मधुरतृणफलान्येक: श्वेतसर्षपः षोडश श्वेतसर्षपा एकं धान्यमाषकफलं उल्कामुखाद्यायामः कालदिविष्कम्भः, अभ्यन्तरबाापुष्करा - विष्कम्भः, काकिणिरत्नमानम्,मागधयोजनधषि // 770 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy