SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 896 // कृत्योक्ताः, एकेन्द्रियादीनां तु प्रायो यथोक्तक्रियानिबन्धनकर्मोदयादिपरिणामरूपा एवावगन्तव्याः,यावच्छब्दौ व्याख्यातार्थी, दशममध्ययन एता एव सर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयति- नेरइये त्यादि, एवं चेव त्ति यथा सामान्यसूत्रे एवमेव नारकसूत्रेऽपीत्यर्थ, दशस्थानम्, सूत्रम् एवं निरन्तर मिति यथा नारकसूत्रे संज्ञास्तथा शेषेष्वपि वैमानिकान्तेष्वित्यर्थः / अनन्तरसूत्रे वैमानिका उक्तास्ते च सुखवेदना 754-756 अनुभवन्ति, तद्विपर्यस्तास्तु नारका या वेदना अनुभवन्ति ता दर्शयति- नेरइया इत्यादि, कण्ठ्यम्, नवरं वेदनां-पीडां, तत्र छास्थाज्ञेयाः केवलिज्ञेयाः शीतस्पर्शजनिता शीता ताम्, सा च चतुर्थ्यादिनरकपृथ्वीष्विति, एवमुष्णांप्रथमादिषु, क्षुधं-बुभुक्षां पिपासां-तृषं कण्डूं पदार्थाः, खर्जु परज्झं ति परतन्त्रतां भयं-भीतिं शोकं- दैन्यं जरा-वृद्धत्वं व्याधि-ज्वरकुष्ठादिकमिति / अमुच वेदनादिकममूर्तम) . दशाभेदाः, जिन एव जानाति न छद्मस्थो यत आह कर्मविपा कादि-दशादस ठाणाई छउमत्थे णं सव्वभावेणं न जाणति ण पासति, तं०- धम्मत्थिगातं जाव वातं, अयं जिणे भविस्सति वा ण वा | दशकाध्यभविस्सति अयं सव्वदुक्खाणमंतं करेस्सति वाण वा करेस्सति, एताणि चेव उप्पन्ननाणदसणधरे(अरहा) जाव अयं सव्वदुक्खाणमंतं उत्सर्पिण्यादिकरेस्सति वाण वा करेस्सति // सूत्रम् 754 // कालमानम् दस दसाओपं० त०- कम्मविवागदसाओउवासगदसाओ अंतगडदसाओ अणुत्तरोववायदसाओ आयारदसाओपण्हावागरण- (तत्तदध्ययन कथानकानि) दसाओ बंधदसाओ दोगिद्धिदसाओ दीहदसाओ संखेवितदसाओ १०-१॥कम्मविवागदसाणं दस अज्झयणा पं० तं०- मियापुत्ते १त गोत्तासे 2, अंडे 3 सगडेति यावरे 4 ।माहणे ५णंदिसेणे ६त, सोरियत्ति 7 उदुंबरे ८॥१॥सहसुद्दाहे आमलते ९कुमारे लेच्छती 8 // 896 // 10 इति 10-2 // उवासगदसाणं दस अज्झयणा पं० तं०-आणंदे१ कामदेवे 2 अ, गाहावति चूलणीपिता ३।सुरादेवे 4 चुल्लसतते 5, गाहावति कुंडकोलिते६॥१॥सद्दालपुत्ते७ महासतते ८,णंदिणीपिया ९सालतियापिता १०-३॥अंतगडदसाणं दस अज्झयणा यनानि, 388888888
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy