SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 919 // दशममध्ययन दशस्थानम्, सूत्रम् 770-771 दशदशमिकाभिक्षाः, संसारसमापन्नसर्वजीवभेदा: विमानानि-देवाश्रया यानविमानानि न तुशाश्वतानि, नगराकाराणीत्यर्थः, पुस्तकान्तरे यानशब्दोन दृश्यते, पालए इत्यादीनि शक्रादीनां क्रमेणावगन्तव्यानीति, यावत्करणात् सोमणस्से 3 सिरिवच्छे 4 नंदियावत्ते 5 कामकमे 6 पीइगमे 7 मणोरमे 8 इति द्रष्टव्यमिति, आभियोगिकाश्चैते देवा विमानीभवन्तीति / एवंविधविमानयायिनश्चन्द्राः प्रतिमादिकात् तपसो भवन्तीति दशकानुपातिनी प्रतिमा स्वरूपत आह दस दसमिता णं भिक्खुपडिमा णं एगेण रातिंदियसतेणं अद्धछटेहि य भिक्खासतेहिं अहासुत्ता जाव आराधितावि भवति ॥सूत्रम् 770 // दसविधासंसारसमावन्नगाजीवापं० तं०-पढमसमयएगिदिता अपढमसमयएगिदिता एवं जाव अपढमसमयपंचिंदता१दसविधा सव्वजीवापं०२०-पुढविकाइया जाव वणस्सइकातिताबेंदिया जाव पंचेंदिता अणिंदिता 2 अथवा दसविधा सव्वजीवापं० तं०पढमसमयनेरतिया अपढमसमयनेरतिता जाव अपढमसमयदेवा पढमसमयसिद्धा अपढमसमयसिद्धा ३॥सूत्रम् 771 // दसे त्यादि, दश दशमानि दिनानि यस्यां सा दशदशमिका दशदशकनिष्पन्नेत्यर्थो, भिक्षूणां प्रतिमाः-प्रतिज्ञा भिक्षुप्रतिमा, एकेने त्यादि, दश दशकानि दिनानां शतं भवतीति, प्रथमे दशके दश भिक्षा द्वितीये विंशतिरेवं दशमे शतं सर्वमीलने पञ्च शतानि पञ्चाशदधिकानि भवन्तीति, अहासुत्त मित्यादि, अहासुत्तं- सूत्रानतिक्रमेण, यावत्करणाद्, अहाअत्थं अर्थस्य-निर्युक्त्यादेरनतिक्रमेण अहातच्चंशब्दार्थानतिक्रमेण अहामग्गंक्षायोपशमिकभावानतिक्रमेण अहाकप्पंतदाचारानतिक्रमेण सम्यक्कायेन न मनोरथमात्रेण फासिया विशुद्धपरिणामप्रतिपत्त्या पालिया सीमां यावत्तत्परिणामाहान्या शोधिता निरतिचारतया शोभिता वा तत्समाप्तावुचितानुष्ठानकरणतः। तीरिता तीरं नीता प्रतिज्ञातकालोपर्यप्यनुष्ठानात्, कीर्तिता // 919 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy