________________ श्रीस्थानाई श्रीअभय० वृत्तियुतम् दशममध्ययन दशस्थानम्, सूत्रम् 772 बालादिदशादशकम् भाग-२ // 920 // नामत इदं चेदं च कर्त्तव्यमस्यां तत्कृतं मयेत्येवमिति, आराधिता सर्वपदमीलनाद् भवति जायत इति // प्रतिमाभ्यासः संसारक्षयार्थं संसारिभिः क्रियत इति संसारिणोजीवान् जीवाधिकारात् सर्वजीवांश्च दसे त्यादिना सूत्रत्रयेणाह, तच्च सुगमम्, नवरं प्रथमः समयो येषामेकेन्द्रियत्वस्य ते प्रथमसमयास्ते च ते एकेन्द्रियाश्चेति विग्रहो, विपरीतास्त्वितरे, एवं द्वित्रिचतुःपञ्चेन्द्रिया वाच्या, आह च- एवं जावे त्यादि, अणिंदिय त्ति अनिन्द्रियाः सिद्धा अपर्याप्ता उपयोगतः केवलिनश्चेति // संसारिपर्यायविशेषप्रतिपादनायैवाह वाससताउस्स णं पुरिसस्स दस दसाओ पं० सं०- बाला 1 किड्डा 2 य मंदा ३य, बला 4 पन्ना 5 य हायणी 6 / पवंचा 7 पब्भारा ८य, मुंमुही ९सावणी 10 तधा।सूत्रम् 772 // वासे त्यादि, वर्षशतमायुर्यत्र काले मनुष्याणां स वर्षशतायुष्कः कालस्तत्र यः पुरुष सोऽप्युपचाराद् वर्षशतायुष्को, मुख्यवृत्त्या वर्षशतायुषि पुरुषे गृह्यमाणे पूर्वकोट्यायुष्कपुरुषकाले वर्षशतायुषः पुरुषस्य कस्यचित्कुमारत्वेऽपि बालादिदशादशकसमाप्तिः स्याद् न चैवं तत उपचार एव युक्त इति, दशे ति संख्या, दसाउ त्ति वर्षदशकप्रमाणाः कालकृता अवस्था इह च वर्षशतायुग्रहणं विशिष्टतरदशस्थानकानुरोधाद् विशिष्टतरत्वं च दशस्थानकस्यैवं वर्षदशकप्रमाणा दशा दशेति, अन्यथा पूर्वकोट्यायुषोऽपि बालाद्या दशावस्था भवन्त्येव, केवलं दशवर्षप्रमाणा न भवन्ति, बहुवर्षा वा अल्पवर्षा वा स्युरिति भावः / तत्र बालस्येयमवस्था धर्मधर्मिणोरभेदाराला, स्वरूपं चास्याः-जायमेत्तस्स जंतुस्स, जा सा पढ़मिया दसा / न तत्थ सुहदुक्खाइं, बहुं जाणंति बालया॥१॥ (तन्दुलप्र० 32) इति, तथा क्रीडाप्रधाना दशा क्रीडा, उक्तं च- बिइयं च दसं पत्तो, (r) जातमात्रस्य जन्तोर्या सा प्रथमा दशा। तत्र सुखदुःखानि न बहुजानन्ति इति बाला॥१॥ॐ द्वितीयां क्रीडादशां प्राप्तो - // 920 //