________________ दशममध्ययन दशस्थानम्, श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 918 // जंबूदीवे 2 भरहे वासे तीताते उस्सप्पिणीते दस कुलगरा हुत्था, तं०- 'सयजले सयाऊय अणंतसेणे त अमितसेणे त / तकसेणे भीमसेणे महाभीमसेणे त सत्तमे // 1 // दढरहे दसरहे सयरहे॥' जंबूदीवे 2 भारहे वासे आगमीसाते उस्सप्पिणीए दस कुलगरा भविस्संति, तं०-सीमंकरे सीमंधरेखेमंकरेखेमंधरे विमलवाहणे संमुती पडिसुते दडधणू दसधणूसतधणू।सूत्रम् 767 // ___ जंबूद्दीवे 2 मंदरस्स पव्वयस्स पुरच्छिमेणं सीताते महानतीते उभतो कूले दस वक्खारपव्वतापं० तं०-मालवंते चित्तकूडे विचित्तकूडे बंभकूडे जाव सोमणसे।जंबुमंदरपञ्चत्थिमेणं सीओताते महानतीते उभतो कूले दस वक्खारपव्वता पं० सं०- विजुप्पभेजाव गंधमातणे, एवं धायइसंडपुरच्छिमद्धेवि वक्खारा भाणिअव्वा जाव पुक्खरवरदीवद्धपञ्चत्थिमद्धे // सूत्रम् 768 // __ दस कप्पा इंदाहिट्ठिया पं० तं०- सोहम्मे जावसहस्सारे पाणते अच्चुए, एतेसुणं दससुकप्पेसु दस इंदापं० २०-सक्के ईसाणे जाव अच्चुते, एतेसुणं दसण्हं इंदाणं दस परिजाणितविमाणा पं० तं०- पालते पुप्फए जाव विमलवरे सव्वतोभद्दे // सूत्रम् 769 // जंबुद्दीवे त्यादि सूत्रद्वयं कण्ठ्यम्, नवरं तीयाए त्ति अतीतायां उस्सप्पिणीए त्ति उत्सर्पिण्यां कुलकरणशीलाः कुलकरा:विशिष्टबुद्धयो लोकव्यवस्थाकारिणः पुरुषविशेषाः, आगमिस्साए त्ति आगमिष्यन्त्याम्, वर्तमाना तु अवसर्पिणी सा च नोक्ता, तत्र हि सप्तैव कुलकराः, क्वचित्पञ्चदशापि दृश्यन्त इति / पुष्करार्द्धक्षेत्रस्वरूपमभिहितं प्रागतः क्षेत्राधिकारादेव कल्पानाश्रित्य दशकमाह- दशे त्यादि, सौधर्मादीनामिन्द्राधिष्ठितत्वमेतेष्विन्द्राणां निवासादानतारणयोस्तु तदनधिष्ठितत्वं तनिवासाभावात्, स्वामितया तु तावप्यधिष्ठितावेवेति मन्तव्यम्, यावत्करणात् 'ईसाणे 2 सणक्कुमारे ३माहिंदे 4 बंभलोए 5 लंतगे 6 सुक्के ७'त्ति दृश्यमिति, यत एवैतेषु इन्द्रा अधिष्ठिता अत एवैते दशेन्द्रा भवन्तीति दर्शयितुमाह- एएसु इत्यादि, परियानं- देशान्तरगमनं तत् प्रयोजनं येषां तानि परियानिकानि गमनप्रयोजनानीत्यर्थो यानं- शिबिकादि तदाकाराणि 763-766 केवल्यनुत्तराणि, कुरुमहाद्रुमतदधिपाः, अवगाढदुष्षमासुषमाचिह्नानि, सुषमसुषमाः, कल्पवृक्षभेदाः Tam950 // 918 //