SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ / / 811 // नवममध्ययन नवस्थानम्, सूत्रम् 692 कृष्णादीनां मुक्तिः हिन्ति जाव अंतं काहिति / / सूत्रम् 692 // एस ण मित्यादि, तत्र एष इति वासुदेवानां मध्ये पश्चिमोऽनन्तरकालातिक्रान्त इति अजो त्ति आमन्त्रणवचनं भगवान् महावीरः किल साधूनामन्त्रयति हे आर्या! उदये पेढालपुत्ते त्ति सूत्रकृतद्वितीयश्रुतस्कन्धे नालन्दीयाध्ययनाभिहितः / तद्यथाउदकनामाऽनगारः पेढालपुत्रः पार्श्वजिनशिष्यो, योऽसौ राजगृहनगरबाहिरिकाया नालन्दाभिधानाया उत्तरपूर्वस्यां दिशि हस्तिद्वीपवनखण्डे व्यवस्थितस्तदेकदेशस्थं गौतमं संशयविशेषमापृच्छ्य विच्छिन्नसंशयः सन् चतुर्यामधर्मं विहाय पञ्चयामं धर्मं प्रतिपेदे इति / पोट्टिलशतकावनन्तरोक्तावेव / दारुकोऽनगारोवासुदेवस्य पुत्रो भगवतोऽरिष्ठनेमिनाथस्य शिष्योऽनुत्तरोपपातिकोक्तचरित इति, तथा सत्यकिर्निर्ग्रन्थीपुत्रो यस्येदृशी वक्तव्यता-किल चेटकमहाराजदुहिता सुज्येष्ठाभिधाना वैराग्येण प्रव्रजिता उपाश्रयस्यान्तरातापयति स्म, इतश्च पेढालो नाम परिव्राजको विद्यासिद्धो विद्या दातुकामो योग्यपुरुषं गवेषयति यदि ब्रह्मचारिण्याः पुत्रो भवेत्ततः सुन्यस्ता विद्या भवेयुरिति भावयंस्तां चातापयन्तीं दृष्ट्वा धूमिकाव्यामोहं कृत्वा बीजं निक्षिप्तवान् गर्भः सम्भूतो दारको जातो, निर्ग्रन्थिकासमेतो भगवत्समवसरणं गतः, तत्र च कालसन्दीपनामा विद्याधरो भगवन्तं वन्दित्वा पप्रच्छ-कुतो मे भयं?, स्वामी व्याकार्षीत्- एतस्मात्सत्यकेः, ततोऽसौ तत्समीपमुपागत्यावज्ञयातं प्रति बभाण- अरे रे मां त्वंमारयिष्यसि?, इति भणित्वा पादयोः पातितः, ततोऽन्यदा साध्वीभ्यः सकाशादपहृत्य पितृविद्याधरेण विद्याः ग्राहितो, अथ रोहिण्या विद्यया पञ्चसु पूर्वभवेषु मारितः, षष्ठभवे षण्मासावशेषायुषा तेनासौ नेष्टा, इह तु सप्तमे भवे सिद्धा, तल्ललाटे विवरं विधाय तच्छरीरमतिगता, ललाटच्छिद्रं च देवतया तृतीयमक्षि कृतम्, तेन च स्वपिता स च ®नां पश्चिमे (मु०)।
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy