SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 593 // पंच मुंडा पं० तं०-कोहमुंडे माणमुंडे मायामुंडे लोभमुंडे सिरमुंडे 3 // सूत्रम् 443 // पञ्चममध्ययनं ___ अहेलोगेणं पंच बायरा पं० त०- पुढविकाइया आउ० वाउ० वणस्सइ ओराला तसा पाणा 1, उद्दलोगेणं पंच बायरा पं० तं०- पञ्चस्थानम्, तृतीयोद्देशकः एवं तं चेव 2, तिरियलोगे णं पंच बायरा पं० त०- एगिदिया जाव पंचिंदिता 3 / पंचविधा बायरतेउकाइया पं० तं०- इंगाले जाला सूत्रम् मुम्मुरे अच्ची अलाते १,पंचविधा बादरवाउकाइयापं००-पाईणवाते पडीणवाते दाहिणवाते उदीणवाते विदिसवाते 2, पंचविधा 443-444 इन्द्रियार्थाः, अचित्ता वाउकाइया पं००- अक्कंते धंते पीलिए सरीराणुगते संमुच्छिमे ३॥सूत्रम् 444 // |श्रोत्रेन्द्रियादिपंचे त्यादि सुगमम्, नवरमिन्दनादिन्द्रो- जीवः सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात् तस्य लिङ्गं तेन दृष्टं सृष्टं क्रोधादिजुष्टं दत्तमिति वा इन्द्रियं- श्रोत्रादि, तच्चतुर्विधं नामादिभेदात्, तत्र नामस्थापने सुज्ञाने, निर्वृत्त्युपकरणे द्रव्येन्द्रियम्, मुण्डाः , अधऊर्ध्वलब्ध्युपयोगी भावेन्द्रियम्, तत्र निर्वृत्तिराकारः, सा च बाह्याऽभ्यन्तरा च, तत्र बाह्या अनेकप्रकारा, अभ्यन्तरा पुनः क्रमेण तिर्यग्बादराः श्रोत्रादीनां कदम्बपुष्प १धान्यमसूरा 2 तिमुक्तकपुष्पचन्द्रिका 3 क्षुरप्र४ नानाप्रकार 5 संस्थाना, उपकरणेन्द्रियं विषयग्रहणे / बादरतेजोसमर्थ्यम्,छेद्यच्छेदनेखड्गस्येवधारा,यस्मिन्नुपहते निर्वृत्तिसद्भावेऽपिविषयं नगृह्णातीति, लब्धीन्द्रियं यस्तदावरणक्षयोपशमः, उपयोगेन्द्रियं यः स्वविषये व्यापार इति, इह च गाथा:-इंदो जीवो सव्वोवलद्धिभोगपरमेसरत्तणओ। सोत्तादिभेदमिंदियमिह / वायवः। (इन्द्रियतल्लिंगादिभावाओ॥१॥ तन्नामादि चउद्धा दव्वं निव्वत्तिओवकरणं च। आकारो निव्वत्ती चित्ता बज्झा इमा अंतो॥ 2 // पुप्फ |स्वरूपम्) कलंबुयाए धन्नमसूराऽतिमुत्तचंदो य। होइ खुरुप्पो नाणागिई य सोइंदियाईणं॥३॥ विसयग्गहणसमत्थं उवगरणं इंदियंतरं तंपि। जं नेह // 593 // 0 सर्वोपलब्धिभोगपरमैश्वर्यत्वादिन्द्रो जीवः। तल्लिङ्गादिभावादिन्द्रियमिह श्रोत्रादिभेदम् // 1 // तन्नामादिभेदेन चतुर्द्धा निर्वृत्तिरुपकरणं च द्रव्यम् / आकारो निर्वृत्तिर्बाह्या चित्रा अन्तरिमा / / 2 / / कलम्बुकायाः पुष्पं मसूरीधान्यमतिमुक्तकपुष्पचन्द्रश्च / भवति क्षुरप्रो नानाकृतिश्च श्रोत्रेन्द्रियादीनाम् // 3|| विषयग्रहणसमर्थमुप वायवः, अचित्त 8
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy