________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ ||594 // तदुवघाए गिण्हइ निम्वित्तिभावेवि ॥४॥लद्धवओगा भाविंदियं तु लद्धित्ति जो खओवसमो। होइ तयावरणाणं तल्लाभे चेव सेसंपि॥ पञ्चममध्ययन 5 // जो सविसयवावारो सो उवओगो स चेगकालम्मि। एगेण चेव तम्हा उवओगेगिंदिओ सव्वो॥ 6 // एगिदियादिभेदा पडुच्च पञ्चस्थानम्, तृतीयोद्देशकः सेसिंदियाइं जीवाणं। अहवा पडुच्च लद्धिंदियंपि पंचिंदिया सव्वे॥ 7 // जं किर बउलाईणं दीसइ सेसिंदिओवलंभोवि। तेणऽत्थि सूत्रम् तदावरणक्खओवसमसंभवो तेसिं // 8 // (विशेषाव० 2993-3000) इति, अर्थ्यन्ते- अभिलष्यन्ते क्रियार्थिभिरर्यन्ते वा- | 443-444 अधिगम्यन्त इत्यर्था इन्द्रियाणामा इन्द्रियार्थास्तद्विषयाः शब्दादयः, श्रूयतेऽनेनेति श्रोत्रम्, तच्च तदिन्द्रियं च श्रोत्रेन्द्रिय इन्द्रियार्थाः, श्रोत्रेन्द्रियादितस्यार्थो- ग्राह्यः श्रोत्रेन्द्रियार्थः- शब्दः,एवं क्रमेण रूपगन्धरसस्पर्शाश्चक्षुराद्या इति / मुण्डनं मुण्डोऽपनयनम्, सच द्वेधा- क्रोधादिद्रव्यतो भावतश्च, तत्र द्रव्यतः शिरसः केशापनयनम्, भावतस्तु चेतस इन्द्रियार्थगतप्रेमाप्रेम्णोः कषायाणां वाऽपनयनमिति मुण्डाः , अधऊर्ध्वमुण्डलक्षणधर्मयोगात् पुरुषो मुण्ड उच्यते, तत्र श्रोत्रेन्द्रिये श्रोत्रेन्द्रियेण वा मुण्डः, पादेन खञ्ज इत्यादिवत् श्रोत्रेन्द्रियमुण्डः तिर्यग्बादराः शब्दे रागादिखण्डनाच्छोडेन्द्रियार्थमुण्ड इति भाव इत्येवं सर्वत्र, तथा क्रोधे मुण्डः क्रोधमुण्डस्तच्छेदनादेवमन्यत्रापि, तथा बादरतेजो | वायवः, शिरसि शिरसा वा मुण्डः शिरोमुण्ड इति / इदंच मुण्डितत्वंबादरजीवविशेषाणां भवतीति लोकत्रयापेक्षया बादरजीवकायान् अचित्तप्ररूपयन्सूत्रत्रयमाह-अहे त्यादि सुगमम्, नवरमधऊर्द्धलोकयोस्तैजसा बादरा नसन्तीति पञ्च ते उक्ताः,अन्यथा षट्स्युरिति, वायवः। (इन्द्रिय- करणमिन्द्रियान्तरं तदपि / यन्नेह तदुपघाते निर्वृत्तिभावेऽपि गृह्णाति // 4 // लब्ध्युपयोगौ भावेन्द्रियमेव यस्तदावरणानां क्षयोपशमो भवति स लब्धिस्तल्लाभे एव | स्वरूपम्) शेषाण्यपि।।५।। यः सविषयव्यापारः स उपयोगः स चैककाले। एकेनैव तस्मादुपयोगेनैकेन्द्रियः सर्वः / / 6 / / एकेन्द्रियादयो भेदाः शेषाणीन्द्रियाणि प्रतीत्य जीवानाम् 8 // 594 // अथवा ।लब्धीन्द्रियं प्रतीत्य सर्वेऽपि पश्चेन्द्रियाः // 7 // यत्किल बकुलादीनां शेषेन्द्रियोपलम्भोऽपि दृश्यते / तेन तेषां तदावरणक्षयोपशमसम्भवोऽप्यस्ति // 8 // यद्यपि यद्भेदैस्तद्वदाख्ये'ति 2-2-46 श्रीसिद्धहेमचन्द्रानुगतयाऽत्र न विरोधस्तथापि पाणिनीयानुसारिणां स्याद्विरोधाभासः परं तत्रापि अप्रवृत्त्या अरञ्जनाद्वा विकृतता गम्या /