SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ सूत्रम् 445 पुलाका // 595 // स्वरूपम् अधोलोकग्रामेषु ये बादरास्तैजसास्ते अल्पतयान विवक्षिताः,ये चोर्द्धकपाटद्वये ते उत्पत्तुकामत्वेनोत्पत्तिस्थानास्थितत्वादिति, पश्चममध्ययन पश्चस्थानम्, ओरालतस त्ति त्रसत्वं तेजोवायुष्वपि प्रसिद्ध अतस्तद्व्यवच्छेदेन द्वीन्द्रियादिप्रतिपत्त्यर्थमोरालग्रहणम्, ओरालाः- स्थूलाल तृतीयोद्देशकः एकेन्द्रियापेक्षयेति, एकमिन्द्रियं-करणं स्पर्शनलक्षणमेकेन्द्रियजातिनामकर्मोदयात्तदावरणक्षयोपशमाच्च येषांते एकेन्द्रिया:-- पृथिव्यादयः,एवंद्वीन्द्रियादयोऽपि, नवरमिन्द्रियविशेषो जातिविशेषश्च वाच्य इति / एकेन्द्रिया इत्युक्तमिति तान् पञ्चस्थानका दिनिर्ग्रन्थनुपातिनो विशेषतः सूत्रत्रयेणाह-पंचविहे त्यादि, अङ्गारः प्रतीतो ज्वाला- अग्निशिखा छिन्नमूला सैवाच्छिन्नमूलाऽर्चिमुर्मूरोभस्ममिश्राग्निकणरूपोऽलातं- उल्मुकमिति / प्राचीनवातः- पूर्ववातः प्रतीचीनः- पश्चिमो दक्षिणः प्रतीतः उदीचीन:उत्तरस्तदन्यस्तु विदिग्वात इति। आक्रान्ते पादादिना भूतलादौ यो भवति स आक्रान्तो यस्तु ध्माते दृत्यादौ स ध्मातो जलार्द्रवस्त्रे निष्पीड्यमाने पीडित उद्गारोच्छ्रासादिः शरीरानुगतो व्यजनादिजन्यः सम्मूर्छिमः, एते च पूर्वमचेतनास्ततः सचेतना अपि भवन्तीति / पूर्वं पञ्चेन्द्रिया उक्ता इति पञ्चेन्द्रियविशेषानाह, अथवा अनन्तरं सचेतनाचेतना वायव उक्तास्तांश्च रक्षन्ति निर्ग्रन्था एवेति तानाह___पंच निग्गंथा पं० तं०- पुलाते बउसे कुसीले णिग्गंथे सिणाते 1, पुलाएपंचविहे पं० तं०- णाणपुलाते दंसणपुलाते चरित्तपुलाते लिंगपुलाते अहासुहमपुलाते नामं पंचमे 2, बउसे पंचविधे पं० तं०- आभोगबउसे अणाभोगबउसे संवुडबउसे असंवुडबउसे अहासुहुमबउसे नामं पंचमे 3, कुसीले पंचविधे पं० तं०-णाणकुसीले सणकुसीले चरित्तकुसीले लिंगकुसीले अहासुहुमकुसीले नामपंचमे 4, नियंठे पंचविहे पं० तं०- पढमसमयनियंठे अपढमसमयनियंठे चरिमसमयनियंठे अचरिमसमयनियंठे अहासुहुमनियंठे 5, सिणाते पंचविधे पं० तं०- अच्छवी 1 असबले 2 अकम्मंसे 3 संसुद्धणाणदंसणधरे अरहा जिणे केवली 4 अपरिस्सावी 5,6 // 595 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy