SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 700 // आडम्बरः- पटहः सप्तममिति- निषादम् / एएसि ण मित्यादि, सत्त त्ति स्वरभेदात् सप्त स्वरलक्षणानि यथास्वं फलं प्रति सप्तममध्ययनं प्रापणाव्यभिचारीणि स्वररूपाणि भवन्ति, तान्येव फलत आह-सज्जेणे'त्यादि श्लोकाः सप्त,षड्जेन लभते वृत्तिम्, अयमर्थः सप्तस्थानम्, सूत्रम् 553 षड्जस्येदं लक्षणं-स्वरूपमस्ति येन वृत्तिं- जीवनं लभते षड्जस्वरयुक्तः प्राणी, एतच्च मनुष्यापेक्षया लक्ष्यते, मनुष्यलक्षण- स्वरभेदाः, * त्वादस्येति, कृतं च न विनश्यति तस्येति शेषः / निष्फलारम्भो न भवतीत्यर्थः / गावो मित्राणि च पुत्राश्च भवन्तीति शेषः। जीवाजीव निश्रितत्वएसज्जंति ऐश्वर्यं गन्धारे गीतयुक्तिज्ञाः वर्यवृत्तयः-प्रधानजीविकाः कलाभिरधिकाः कवयः-काव्यकारिणः प्राज्ञाः- सद्बोधाः, लक्षण-ग्रामये च उक्तेभ्यो गीतयुक्तिज्ञादिभ्योऽन्ये शास्त्रपारगाः- धनुर्वेदादिपारगामिनस्ते भवन्तीति, शकुनेन- श्येनलक्षणेन चरन्ति- मूर्च्छना योनि-गेयादिपापद्धिं कुर्वन्ति शकुनान् वा घ्नन्ति शाकुनिकाः, वागुरा- मृगबन्धनं तया चरन्तीति वागुरिकाः, शूकरेण शूकरवधार्थ ) स्वरमण्डलम् चरन्तीति शूकरान् वा घ्नन्तीति शौकरिकाः, मौष्टिका-मल्ला इति, एतेषा मित्यादि, तत्र व्याख्यानगाथा- सज्जाइ तिहा गामो ससमूहो मुच्छनाण विन्नेओ। ता सत्त एक्कमेक्के तो सत्त सराण इगवीसा॥१॥ अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया। कत्ता व मुच्छिओ इव कुणई मुच्छंव सो वत्ति ॥२॥कर्ता वा मूर्च्छित इव करोति, मूर्च्छन्निव वासकर्तेत्यर्थः, इह च मङ्गीप्रभृतीनामेक-2 विंशतिमूर्च्छनानां स्वरविशेषाः पूर्वगते स्वरप्राभृते भणिताः, अधुना तु तद्विनिर्गतेभ्यो भरतवैशाखिलादिशास्त्रेभ्यो विज्ञेया इति / सत्तस्सरा कओ गाहा, इह चत्वारः प्रश्नाः, तत्र कुत इति स्थानात् का योनिरिति-का जातिस्तथा कति समया येषु ते कतिसमयाः, उच्छ्रासाः किंपरिमाणकाला इत्यर्थस्तथाऽऽकारा:-आकृतयः स्वरूपाणीत्यर्थः, सत्त सरा गाहा प्रश्ननिर्वचनार्था स्पष्टा, नवरं रुदितं योनि-र्जातिः समानरूपतया यस्य तद् रुदितयोनिकम्, पादसमया उच्छ्रासा- यावद्भिः समयैः पादो। वृत्तस्य नीयते तावत्समया उच्छ्रासा गीते भवन्तीत्यर्थः, आकारानाह- आई गाहा, आदौ- प्राथम्ये मृदु- कोमलमादिमृदु
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy