________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 709 // भुञ्जानस्य न कृतनाशो नाप्यकृताभ्यागमस्तद्वदिहापीति, आह च-न हि दीहकालियस्सवि णासो तस्साणुभूइओ खिप्पं / / बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो॥१॥सव्वं च पएसतया भुजइ कम्ममणुभागओ भइयं / तेणावस्साणुभवे के कयनासादओ तस्स? // 2 // (विशेषाव० 2048-49) किंचिदकालेवि फलं पाइज्जइ पच्चए य कालेणं। तह कम्मं पाइज्जइ कालेण वि पच्चए अन्न। 3 // (विशेषाव० 2058) जह वा दीहा रज्जू डज्झइ कालेण पुंजिया खिप्पं / वितओ पडो उ सुस्सइ पिंडीभूओ उ कालेणं॥ 4 // (विशेषाव० 2061) इत्यादि अयं चायुर्भेदः कथञ्चित्सर्वजीवानामस्तीति तानाह- सत्ते त्यादि, सूत्रद्वयं कण्ठ्यम्, नवरं सर्वे च ते जीवाश्चेति सर्वजीवाः, संसारिमुक्ता इत्यर्थः। तथा 'अकाइय'त्ति सिद्धाः षड़िधकायाव्यपदेश्यत्वादिति, अलेश्या:सिद्धाः अयोगिनो वेति ॥अनन्तरं कृष्णलेश्यादयो जीवभेदा उक्ताः / तत्र च कृष्णलेश्यः सन्नारकोऽप्युत्पद्यते ब्रह्मदत्तवदिति ब्रह्मदत्तस्वरूपाभिधानायाह बंभदत्ते णं राया चाउरंतचक्कवट्टी सत्त धणूई उद्धं उच्चत्तेणं सत्त य वाससयाई परमाउं पालइत्ता कालमासे कालं किच्चा अधे सत्तमाए पुढवीए अप्पतिट्ठाणे णरएणेरतितत्ताए उववन्ने / सूत्रम् 563 // मल्लीणं अरहा अप्पसत्तमे मुंडे भवित्ता अगारातो अणगारियं पव्वइए, तं०- मल्ली विदेहरायवरकन्नगा१पडिबुद्धी इक्खागराया २चंदच्छाये अंगराया ३रुप्पी कुणालाधिपती 4 संखे कासीराया 5 अदीणसत्तू कुरुराता 6 जितसत्तूपंचालराया ७॥सूत्रम् 564 // 0 अग्निरोगिणो बहुकालाहारस्य भोग इव दीर्घकालिकस्यापि तस्य क्षिप्रमनुभूतितो नोक्तो नाशलक्षणो दोषः॥ 1 // सर्वं च कर्म प्रदेशतया भुज्यतेऽनुभागतो भक्तम् / तेनावश्यानुभवे कर्मणः के कृतनाशादयस्तस्य? // 2 // किंचित्फलमकालेऽपि पाच्यतेऽन्यत्कालेन पच्यते। तथा कर्म पाच्यतेऽन्यत्कालेनापि पाच्यते // 3 // यथा दीर्घा रज्जुः कालेन दह्यते पुञ्जिता क्षिप्रम्। क्षिप्रं विततः पटः शुष्यति पिण्डीभूतस्तु कालेन // 4 // सप्तममध्ययन सप्तस्थानम्, सूत्रम् | 563-564 ब्रह्मदत्ततनुमानायुर्गतयः, मल्लिदीक्षापरिवारनृपाः (मल्लिकथानकम्) // 709 //