SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ षट्स्थानम्, श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-२ 490-495 // 631 // धीरपुरिसेहिं // 2 // (उप०पद०१६-१८) ति, मानुष्यत्वादीनि च सुलभानि दुर्लभानि च भवन्तीन्द्रियार्थानां संवरे असंवरे च षष्ठमध्ययन सति, तयोश्चसतोः सातासातेस्तस्तत्क्षयश्च प्रायश्चित्ताद्भवतीतीन्द्रियार्थानिन्द्रियसंवरासंवरौसातासाते प्रायश्चित्तं च प्ररूपयन् / नावातचनरूपयन सूत्रम् सूत्रषट्कमाह- सुगमञ्चेदम्, नवरं छ इंदियत्थ त्ति मनस आन्तरकरणत्वेन करणत्वात् करणस्य चेन्द्रियत्वात् तन्त्रान्तररूढ्या वा मनस इन्द्रियत्वात् तद्विषयस्येन्द्रियार्थत्वेन षडिन्द्रियार्था इत्युक्तम्, तत्र श्रोत्रेन्द्रियादीनामा- विषयाः शब्दादयः।। जम्बूद्वीप कादिनोइंदियत्थ त्ति औदारिकादित्वार्थपरिच्छेदकत्वलक्षणधर्मद्वयोपेतमिन्द्रियं तस्यौदारिकादित्वधर्मलक्षणदेशनिषेधाद् संमूर्छिमादयो नोइन्द्रियं- मनः सादृश्यार्थत्वाद्वा नोशब्दस्यार्थपरिच्छेदकत्वेनेन्द्रियाणां सदृशमिति तत्सहचरमिति वा नोइन्द्रियं 12 मनुष्याः ऋद्ध्यनृद्धिमनस्तस्यार्थो-विषयो जीवादि-!इन्द्रियार्थ इति / श्रोत्रेन्द्रियद्वारेण मनोज्ञशब्दश्रवणतो यत्सात-सुखंतच्छ्रोत्रेन्द्रियसातमेवं मन्तेऽहंदादिशेषाण्यपि, तथा यदिष्टचिन्तनतस्तन्नोइन्द्रियसातमिति / आलोचना, यद्गुरुनिवेदनया शुद्ध्यति, प्रतिक्रमणाहँ यद् मिथ्यादुष्कृतेन, तदुभयाह यदालोचनामिथ्यादुष्कृताभ्याम्, विवेकाहं यत्परिष्ठापिते आधाकर्मादौ शुद्ध्यति, व्युत्सर्गार्ह यत्कायचेष्टा देवकुरूत्तरनिरोधतस्तपोऽहं यन्निर्विकृतिकादिना तपसेति / प्रायश्चित्तस्य च मनुष्या एव वोढार इति मनुष्याधिकारवत् छव्विहा मणुस्सा कुरुनरोच्चत्वाइत्यादिसूत्रादारभ्य आ लोकस्थितिसूत्रात् प्रकरणमाह संहननानि, छव्विहा मणुस्सगा पं० 20- जंबूदीवगा धायइसंडदीवपुरच्छिमद्धगा धाततिसंडदीवपञ्चत्थिमद्धगा पुक्खरवरदीवडपुरस्थिमद्धगा संस्थानानि पुक्खरवरदीवडपञ्चत्थिमद्धगा अंतरदीवगा, अहवा छव्विहा मणुस्सा पं० तं०- संमुच्छिममणुस्सा 3- कम्मभूमगा 1 अकम्मभूमगा 2 अंतरदीवगा 3 गब्भवक्वंतिअमणुस्सा 3- कम्मभूमिगा 1 अकम्मभूमिगा 2 अंतदीवगा 3 // सूत्रम् 490 / / छव्विहा इड्डीमंता मणुस्सा पं० तं०- अरहंता चक्कवट्टी बलदेवा वासुदेवा चारणा विजाहरा / छव्विहा अणिड्डीमंता मणुस्सा पं० हैमवताद्याः, अरकषट्कम्, सुषमसुषमा क
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy