SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ अष्टममध्ययन अष्टस्थानम्, सूत्रम् // 737 // ॥अथ अष्टममध्ययनमष्टस्थानाख्यम् // व्याख्यातं सप्तममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेवाष्टस्थानकाख्यमष्टममध्ययनमारभ्यते, तस्य चेदमादिसूत्र___ अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति एगल्लविहारपडिमं उवसंपज्जित्ताणं विहरित्तते, तं०- सड्डी पुरिसजाते सच्चे पुरिसजाए 594-596 मेहावी पुरिसजाते बहुस्सुते पुरिसजाते सत्तिमं अप्पाहिकरणे धितिमंवीरितसंपन्ने // सूत्रम् 594 // एकाकि विहारअट्ठविधे जोणिसंगहे पं० तं०- अंडगा पोतगाजाव उब्भिगा उववातिता, अंडगा अट्ठगतिता अट्ठागइआपं० तं०- अंडए अंडएसु प्रतिमागुणाः, उववजमाणे अंडएहितोवा पोततेहिंतो वाजाव उववातितेहिंतोवाउववज्जेज्जा,सेचेवणं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते योनिसंग्रहः, अण्डजादिवा पोतगत्ताते वा जाव उववातितत्ताते वा गच्छेज्जा, एवं पोतगावि, जराउजावि, सेसाणं गतीरागती णत्थि ।।सूत्रम् 595 // गत्यागती, ___जीवाणमट्ठ कम्मपगडीतो चिणिंसुवा चिणंति वा चिणिस्संति वा, तं०- णाणावरणिज्जं दरिसणावरणिचं वेयणिज्जं मोहणिज्जें कर्मप्रकृतयः आउयं नामंगोत्तं अंतरातितं, नेरइया णं अट्ट कम्मपगडीओ चिणिंसुवा 3, एवं चेव, एवं निरंतरंजाव वेमाणियाणं 24, जीवा णमट्ठ कम्मपगडीओ उवचिणिंसुवा 3 एवं चेव, ‘एवं चिण १उवचिण २बंध ३उदीर 4 वेय 5 तह णिज्जरा ६चेव। एते छ चउवीसा दंडगा भाणियव्वा / / सूत्रम् 596 // अट्ठही त्यादि, अस्य च पूर्वसूत्रेण सहायंसम्बन्धोऽनन्तरं पुद्गला उक्तास्ते च कार्मणाः प्रतिमाविशेषप्रतिपत्तिमतो विशेषेण निर्जीर्यन्त इत्येकाकिविहारप्रतिमायोग्यः पुरुषो निरूप्यते, इत्येवंसम्बन्धस्यास्य व्याख्या, संहितादिचर्चस्तु प्रसिद्ध एव, नवरमष्टाभिः स्थानैर्गुणविशेषैः सम्पन्नो-युक्तोऽनगार:- साधुरर्हति-योग्यो भवति एगल्ल त्ति एकाकिनो विहारो-ग्रामादिचर्या स एव प्रतिमा- अभिग्रहः एकाकिविहारप्रतिमा जिनकल्पप्रतिमा मासिक्यादिका वा भिक्षुप्रतिमा तामुपसम्पद्य-आश्रित्य / // 737 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy