________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 923 // समणं वा माहणं वा अच्चासातेजा, से य अच्चासातिते समाणे परिकुविए देवेत परिकुविते, दुहतो पडिण्णा तस्स तेयं निसिरेजा ते तं परिताविति ते तं परितावेत्ता तमेव सह तेतसा भासंकुजा 3, केति तहारूवंसमणंवा माहणंवा अच्चासादेवासे य अच्चासातिते परिकुविए तस्स तेयं निसिरेज्जा तत्थ फोडा संमुच्छंति ते फोडा भिजंति ते फोडा भिन्ना समाणा तामेव सह तेतसा भासं कुज्जा 4 केति तहारूवं समणं वा माहणं वा अच्चासातेजा से य अच्चासादिते देवे परिकुविए तस्स तेयं निसिरेज्जा, तत्थ फोडासंमुच्छंति, ते फोडा भिजंति, ते फोडा भिन्ना समाणा तमेव सह तेतसा भासंकुजा 5, केति तहारूवंसमणं वा माहणं वा अच्चासाएजा सेत अच्चासातिते परिकुविए देवेविय परिकुविएते दुहतोपडिण्णा ते तस्स तेतं निसिरेज्जा, तत्थ फोडा संमुच्छंति सेसं तहेव जाव भासं कुजा 6, केति तहारूवंसमणं वा माहणंवा अच्चासातेजा से य अच्चासातिते परिकुविए तस्स तेतं निसिरेज्जा, तत्थ फोडा संमुच्छंतिते फोडा भिजंति तत्थ पुला संमुच्छंति ते पुला भिजंति ते पुला भिन्ना समाणा तामेव सह तेयसा भासंकुज्जा 7 एते तिन्नि आलावगा भाणितव्वा 9, केति तहारूवं समणं वा माहणंवा अच्चासातेमाणे तेतं निसिरेनासेत तत्थ णो कम्मइणो पकम्मति, अंचियं 2 करेति करेत्ता आताहिणपयाहिणं करेति रत्ता उहवेहासं उप्पतति 2 सेणं ततो पडिहते पडिणियत्तति रत्ता तमेव सरीरगमणुदहमाणे 2 सह तेतसा भासं कुजा जहा वा गोसालस्स मंखलिपुत्तस्स तवेतेते १०॥सूत्रम् 776 // दसे त्यादि, तृणवद्वनस्पतयस्तृणवनस्पतयस्तृणसाधर्म्यं च बादरत्वेन तेन सूक्ष्माणांन दशविधत्वमिति, मूलं-जटा कन्दःस्कन्धाधोवर्ती यावत्करणात् खंधे त्यादीनि पञ्च द्रष्टव्यानि, तत्र स्कन्धः- स्थुडमिति यत्प्रतीतं त्वक्- वल्कः शाला- शाखा प्रवालं- अङ्करः पत्रं- पर्णं पुष्पं- कुसुमं फलं- प्रतीतं बीजं- मिंजेति। दशस्थानकाधिकार एव इदमपरमाह- सव्वे त्यादि सूत्रद्वयम्, सर्वाः- सर्वदीर्घवैताट्यसम्भवा विद्याधरश्रेणयो-विद्याधरनगरश्रेणयो, दीर्घवैताढ्या हि पञ्चविंशतिर्योजना दशममध्ययनं दशस्थानम्, सूत्रम् 773-776 मूलादिवनस्पतिभेदाः, विद्याधराभियोगिकश्रेणिविष्कम्भाः, ग्रैवेयकोचत्वम्, तेजोनिसर्गकारणानि // 923 //