________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 696 // सप्तममध्ययनं सप्तस्थानम्, सूत्रम् 553 स्वरभेदाः, जीवाजीवनिश्रितत्वलक्षण-ग्राममूर्च्छनायोनि-गेयादिस्वरमण्डलम् एकस्यापि ध्वनेर्वाच्य, सदा तन्नोपपद्यते / क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते॥९॥अथ कथं सप्त नयशतान्यसङ्ख्या वा नयाः सप्तसुनयेष्वन्तर्भवन्तीति?, उच्यते, यथा वक्तृविशेषादसङ्खयेया अपिस्वराः सप्तसुस्वरेष्विति स्वराणामेव स्वरूपप्रतिपादनाय सत्त सरेत्यादि स्वरप्रकरणमाह सत्तसरा पं० तं०- सज्जे रिसभे गंधारे, मज्झिमे पंचमे सरे / धेवते चेव णिसाते, सरा सत्त वियाहिता॥१॥ एएसिणं सत्तण्हं सराणं सत्त सरट्ठाणा पं० त०- सख्खं तु अग्गजिन्भाते, उरेण रिसभंसरं / कंठुग्गतेण गंधारं, मज्झजिब्भाते मज्झिमं॥२॥णासाए पंचम बूया, दंतोट्टेण य धेवतं / मुद्धाणेण यणेसातं, सरठाणा वियाहिता ॥३॥सत्तसरा जीवनिस्सिता पं० तं०- सल्लं रवति मयूरो, कुक्कुडो रिसहं सरं। हंसो णदति गंधारं, मज्झिमं तु गवेलगा॥४॥ अह कुसुमसंभवे काले, कोइला पंचमं सरं। छटुं च सारसा कोंचा, णिसायं सत्तमंगता॥५॥सत्त सरा अजीवनिस्सिता पं० तं०- सजं रवति मुइंगो, गोमुही रिसभंसरं / संखो णदति गंधारं, मज्झिमं पुण झल्लरी॥६॥चउचलणपतिट्ठाणा, गोहिया पंचमं सरं / आडंबरो रेवतितं, महाभेरी यसत्तमं // 7 // एतेसिणं सत्तसराणं सत्त सरलक्खणा पं० तं०- सज्जेण लभति वित्तिं, कतंच ण विणस्सति / गावो मित्ताय पुत्ता य, णारीणं चेव वल्लभो॥८॥रिसभेण उ एसन, सेणावच्चंधणाणि य / वत्थगंधमलंकारं, इथिओ सयणाणि व॥९॥गंधारे गीतजुत्तिण्णा, वज्जवित्ती कलाहिता / भवंति कतिणो पन्ना, जे अन्ने सत्थपारगा॥१०॥मज्झिमसरसंपन्ना, भवंति सुहजीविणो।खायती पीयती देती, मज्झिमं सरमस्सितो॥ 11 // पंचमसरसंपन्ना, भवंति पुढवीपती / सूरा संगहकत्तारो, अणेगगणणातगा॥१२॥ रेवतसरसंपन्ना, भवंति कलहप्पिया। साउणिता वग्गुरिया, सोयरिया मच्छबंधाय॥१३॥चंडाला मुट्ठिया सेया, जे अन्ने पावकम्मिणो / गोघातगाय जे चोरा, णिसायं सरमस्सिता॥१४॥एतेसिं सत्तण्हंसराणं तओगामा पण्णत्ता, तं०-सज्जगामे मज्झिमगामे गंधारगामे, सज्जगामस्सणंसत्त मुच्छणातो // 696 //