________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ सूत्रम् 689 भरत // 806 // नन्दनवनमाल्यवत् कच्छादि सुगमश्चायम्, नवरं भरतग्रहणं विजयादिव्यवच्छेदार्थं दीर्घग्रहणं वर्तुलवैताढ्यव्यवच्छेदार्थमिति, सिद्ध गाहा, तत्र सिद्धाय नवममध्ययन तनयुक्तं सिद्धकूटंसक्रोशयोजनषट्कोच्छ्रयमेतावदेव मूले विस्तीर्णमेतदोपरिविस्तारं क्रोशायामेनार्द्धक्रोशविष्कम्भेण देशोन- नवस्थानम्, क्रोशोच्चेनापरदिग्द्वारवर्जपञ्चधनुःशतोच्छ्रयतदर्द्धविष्कम्भद्वारत्रयोपेतेन जिनप्रतिमाष्टोत्तरशतान्वितेन सिद्धायतनेन विभूषितोपरितनभागमिति, तच्च वैताढ्ये पूर्वस्यां दिशिशेषाणि तुक्रमेण परतस्तस्मादेवेति भरतदेवप्रासादावतंसकोपलक्षितं भरतकूटम्, वैताढ्यखंडग त्ति खण्डप्रपाता नाम वैताढ्यगुहा यया चक्रवर्ती अनार्यक्षेत्रात् स्वक्षेत्रमागच्छति तदधिष्ठायकदेवसम्बन्धित्वात् ब् निषधखण्डप्रपातकूटमुच्यते, माणी ति माणिभद्राभिधानदेवावासत्वान्माणिभद्रकूटं वेयवत्ति वैतादयगिरिनाथदेवनिवासाद्वैताढ्यकूटमिति पुन त्ति पूर्णभद्राभिधानदेवनिवासात्पूर्णभद्रकूटं तिमिसगुहा नाम गुहा यया स्वक्षेत्राच्चक्रवर्ती चिलातक्षेत्रे याति वैताट्यतदधिष्ठायकदेवावासात् तिमिसगुहाकूटमिति, भरहे त्ति तथैव, वैश्रमणलोकपालावासत्वाद्वैश्रमणकूटमिति / सिद्धे गाहा, विद्युत्प्रभसिद्धेत्ति सिद्धायतनकूटं तथा निषधपर्वताधिष्ठातृदेवनिवासोपेतं निषधकूटं हरिवर्षस्य क्षेत्रविशेषस्याधिष्ठातृदेवेन स्वीकृत पक्ष्मादि वैताढ्यहरिवर्षकूटम्, एवं विदेहकूटमपि, ह्रीदेवीनिवासो ह्रीकूटम्, एवं धृतिकूटम्, शीतोदा नदी तद्देवीनिवासः शीतोदाकूटम्, नीलवदैराअपरविदेहकूटं विदेहकूटवदिति, रुचकश्चक्रवालपर्वतस्तदधिष्ठातृदेवनिवासो रुचककूटमिति / नंदणे त्ति नन्दनवन मेरो वत-वैताढ्यप्रथममेखयालांतत्र नव कूटानि नंदण गाहा, तत्र नन्दनवने पूर्वादिदिक्षु चत्वारि सिद्धायतनानि विदिक्षु चतुश्चतुःपुष्करिणी कूटाः परिवृताश्चत्वारः प्रासादावतंसकास्तत्र पूर्वस्मात्सिद्धायतनादुत्तरत उत्तरपूर्वस्थप्रासादाद्दक्षिणतो नन्दनकूटम्, तत्र देवी मेघङ्करा 1, तथा पूर्वसिद्धायतनादेव दक्षिणतो दक्षिणपूर्वप्रासादादुत्तरतो मन्दरकूटम्, तत्र मेघवती देवी, अनेन क्रमेण शेषाण्यपि यावदष्टमम्, देव्यस्तु निषधकूटे सुमेघा हैमवतकूटे मेघमालिनी रजतकूटे सुवच्छा रुचककूटे वच्छामित्रा सागरचित्रकूटे तथेव, धकूट पीतोदान