SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ अष्टस्थानम्, // 755 // एकात्मवाद्याद्या दितिरसुराणां मनुर्मनुष्याणाम् / विनता विहङ्गमानां माता विश्वप्रकाराणाम् // 6 // कद्रुः सरीसृपाणां सुलसा माता तु नागजातीनाम् / / अष्टममध्ययन सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम्॥७॥इति, प्रमाणयति चासौ-बुद्धिमत्कारणकृतंभुवनं संस्थानवत्त्वात् घटवदित्यादि, सूत्रम् 607 अक्रियावादिता चास्य न कदाचिदनीदृशंजगदिति वचनादकृत्रिमभुवनस्याकृत्रिमतानिषेधाद्, न चेश्वरादिकर्तृकत्वं जगतोऽस्ति, कुलालादिकारकवैयर्थ्यप्रसङ्गात् कुलालादिवञ्चेश्वरादेर्बुद्धिमत्कारणस्यानीश्वरताप्रसङ्गात्, किञ्च- ईश्वरस्याशरीरतया / अक्रियाकरणाभावात् क्रियास्वप्रवृत्तिः स्यात्, सशरीरत्वे च तत्शरीरस्यापि कर्जन्तरेण भाव्यम्, एवं चानवस्थाप्रसङ्ग इति 4, तथा : वादिनः सातं- सुखमभ्यसनीयमिति वदतीति सातवादी, तथाहि- भवत्येवंवादी कश्चित्- सुखमेवानुशीलनीयं सुखार्थिना, न त्वसातरूपं तपोनियमब्रह्मचर्यादि, कारणानुरूपत्वात् कार्यस्य, नहि शुक्लैस्तन्तुभिरारब्धः पटो रक्तो भवति अपि तु शुक्ल एव, एवं सुखासेवनात् सुखमेवेति, उक्तं च-मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराह्ने। द्राक्षाखण्डं शर्कराचार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥ अक्रियावादिता चास्य संयमतपसोः पारमार्थिकप्रशमसुखरूपयोर्दुःखत्वेनाभ्युपगमात् कारणानुरूपकार्याभ्युपगमस्य च विषयसुखादननुरूपस्य निर्वाणसुखस्याभ्युपगमेन बाधितत्वादिति 5, तथा समुच्छेदंप्रतिक्षणं निरन्वयनाशं वदति यः समुच्छेदवादी, तथाहि- वस्तुनः सत्त्वं कार्यकारित्वम्, कार्याकारिणोऽपि वस्तुत्वे खरविषाणस्यापि सत्त्वप्रसङ्गात्, कार्यं च नित्यं वस्तु क्रमेण न करोति, नित्यस्यैकस्वभावतया कालान्तरभाविसकलकार्यभावप्रसङ्गाद्, न चेदेवं प्रतिक्षणं स्वभावान्तरोत्पत्त्या नित्यत्वहानिरिति, यौगपद्येनापि न करोति अध्यक्षसिद्धत्वाद्यौगपद्याकरणस्य, तस्मात् क्षणिकमेव वस्तु कार्यं करोतीति, एवं च अर्थक्रियाकारित्वात् क्षणिकं वस्त्विति, अक्रियावादी चायमित्थमवसेयोनिरन्वयनाशाभ्युपगमे हि परलोकाभावः प्रसजति, फलार्थिनां च क्रियास्वप्रवृत्तिरिति, तथा सकलक्रियासु प्रवर्तकस्या // 755 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy