________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 722 // तयोर्हि प्राणताभिधानस्येन्द्रस्यैकत्वाद्, दशेति पदं त्वारणाच्युतयोर्योजनीयम्, अच्युताभिधानस्येन्द्रस्यैकत्वादिति / सकलमिदमनन्तरोदितं वचनप्रत्याय्यमिति वचनभेदानाह सत्तविहे वयणविकप्पे पं० तं०- आलावे अणालावे उल्लावे अणुलावे संलावे पलावे विप्पलावे // सूत्रम् 584 // सत्तविहे विणए पं० तं०-णाणविणए दंसणविणए चरित्तविणए मणविणए वतिविणए कायविणए लोगोवयारविणए। पसत्थमणविणए सत्तविधे पं० तं०- अपावते असावज्जे अकिरिते निरुवक्केसे अणण्हकरे अच्छविकरे अभूताभिसंकमणे, अप्पसत्थमणविणए सत्तविधे पं० तं०- पावते सावख्ने सकिरिते सउवक्केसे अण्हकरे छविकरे भूताभिसंकणे, पसत्थवइविणए सत्तविधे पं० तं०- अपावते असावजे जाव अभूताभिसंकणे, अपसत्थवइविणतेसत्तविधेपं० तं०- पावतेजाव भूताभिसंकणे, पसत्थकातविणए सत्तविधे पं० तं०-आउत्तंगमणं आउत्तं ठाणं आउत्तं निसीयणं आउत्तं तुअट्टणं आउत्तं उल्लंघणं आउत्तं पल्लंघणं आउत्तं सव्विंदितजोगझुंजणता, अपसत्थकातविणते सत्तविधे पं० तं०- अणाउत्तं गमणं जाव अणाउत्तं सव्विंदितजोगजुंजणता। लोगोवतारविणते सत्तविधे पं० तं०- अब्भासवत्तितं परच्छंदाणुवत्तितं कहेउं कतपडिकितिता अत्तगवेसणता देसकालण्णुता सव्वत्थेसु यापडिलोमता / / सूत्रम् 585 // a सत्तविहे त्यादि, सप्तविधो वचनस्य- भाषणस्य विकल्पो-भेदो वचनविकल्पः प्रज्ञप्तस्तद्यथा- आङ ईषदर्थत्वादीषल्लपनमालापो, नञः कुत्सार्थत्वादशीलेत्यादिवत् कुत्सित आलापोऽनालाप इति, उल्लाप:- काक्वावर्णनं 'काक्वा वर्णनमुल्लाप' इति वचनात् स एव कुत्सितोऽनुल्लापः, क्वचित्पुनरनुलाप इति पाठस्तत्रानुलाप:- पौन:पुन्यभाषणं अनुलापो मुहुर्भाषा इति वचनात्, सँल्लापः- परस्परभाषणं संलापो भाषणं मिथ इति वचनात्, प्रलापो-निरर्थकं वचनं प्रलापोऽनर्थकं वच इति वचनात् सप्तममध्ययनं सप्तस्थानम्, सूत्रम् 584-585 वचनविकल्पाः, विनयप्रशस्ताप्रशस्तमनोवाक्कायलोकोपचारविनयभेदाः // 722 //