SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ 88888888888888 / / 757 // अहं वत्ति 1 / बितीता उण उवतेसे भण कुण व तिमंवतं वत्ति॥३॥ततिता करणंमि कया णीतं च कतंच तेण व मते वा 3 / हंदि अष्टममध्ययन णमो साहाते हवति चउत्थी पदाणंमि॥४॥ अवणे गिण्हसु तत्तो इत्तोत्ति व पंचमी अवादाणे / छट्ठी तस्स इमस्स व गतस्स वा अष्टस्थानम्, सूत्रम् सामिसंबंधे ॥५॥हवइ पुण सत्तमी तमिमंमि आहारकालभावेत / आमंतणी भवे अट्ठमी उजह हे जुवाणत्ती॥६॥सूत्रम् 609 // 608-611 अट्ठ ठाणाई छउमत्थेणं सव्वभावेणंण याणति न पासति, तं०- धम्मत्थिगातंजाव गंधं वातं, एताणि चेव उप्पन्ननाणदसणधरे भौमादि निमित्तानि, अरहा जिणे केवली जाणइ पासइ जाव गंधं वातं ॥सूत्रम् 610 // | वचनअट्ठविधे आउवेदे पं० सं०- कुमारभिच्चे कायतिगिच्छा सालाती सल्लहत्ता जंगोली भूतवेज्जा खारतंते रसातणे ॥सूत्रम् 611 // विभक्तयः, अट्ठ महानिमित्ते त्यादि, अतीतानागतवर्तमानानामतीन्द्रियभावानामधिगमे निमित्तं- हेतुर्यद्वस्तुजातं तन्निमित्तम्, तदभिधा छद्मस्थाज्ञेयाः केवलिज्ञेयाः यकशास्त्राण्यपि निमित्तानीत्युच्यन्ते, तानि च प्रत्येकं सूत्रवृत्तिवार्त्तिकतः क्रमेण सहस्रलक्षकोटीप्रमाणानीतिकृत्वा महान्ति पदार्थाः, च तानि निमित्तानि चेति महानिमित्तानि, तत्र भूमिविकारो भौमं- भूकम्पादि तदर्थं शास्त्रमपि भौममेवमन्यान्यपि वाच्यानि कुमारभृत्या द्यायुर्वेदाः 1, नवरमुदाहरणमिह- शब्देन महता भूमिर्यदा रसति कम्पते / सेनापतिरमात्यश्च, राजा राज्यं च पीड्यते॥१॥ इत्यादि, उत्पादः-8 सहजरुधिरवृष्ट्यादिः २,स्वप्नो यथा मूत्रं वा कुरुते स्वप्ने, पुरीषं वाऽतिलोहितम् / प्रतिबुद्ध्येत् तदा कश्चिल्लभते सोऽर्थनाशनम् // 1 // इति 3, अन्तरिक्षं- आकाशं तत्र भवमान्तरिक्षं- गन्धद्धनगरादि, यथा कपिलं सस्यघाताय, माञ्जिष्टं हरणं गवाम् / अव्यक्तवर्णं कुरुते, बलक्षोभं न संशयः॥१॥गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम्। सौम्यां दिशं समाश्रित्य, राज्ञस्तद्विजयङ्करम्॥२॥ इत्यादि // // 4, अङ्गं- शरीरावयवस्तद्विकार आङ्ग-शिरःस्फुरणादि, यथा दक्षिणपार्श्वे स्पन्दनमभिधास्ये तत्फलं स्त्रिया वामे। पृथिवीलाभः / शिरसि स्थानविवृद्धिर्ललाटे स्याद् // 1 // इत्यादि 5, स्वर:- शब्दः षड्जादिः, स च निमित्तं यथा- सज्जेण लभई वित्तिं, कयं च
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy