________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ | // 855 // दशममध्ययन दशस्थानम्, सूत्रम् 728 देवोत्पातपर्वतप्रमाणम् त्ति यथा वस्तु तथा ज्ञानं यस्य तत्तथाज्ञानं सम्यग्दृष्टिजीवद्रव्यं तस्यैवावितथज्ञानत्वाद्, अथवा यथा तद्वस्तु तथैव ज्ञानअवबोधः प्रतीतिर्यस्मिंस्तत्तथाज्ञानम्, घटादिद्रव्यं घटादितयैव प्रतिभासमानं जैनाभ्युपगतं वा परिणामि परिणामितयैव प्रतिभासमानमित्येवमन्यो द्रव्यानुयोग इति 9, अतहणाणेत्ति अतथाज्ञानं मिथ्यादृष्टिजीवद्रव्यमलातद्रव्यंवा चक्रतयाऽवभासमानमेकान्तवाद्यभ्युपगतं वा वस्तु, तथाहि- एकान्तेन नित्यमनित्यं वा वस्तु तैरभ्युपगतं प्रतिभाति च तत्परिणामितयेति तदतथाज्ञानमित्येवमन्यो द्रव्यानुयोग इति १०॥पुनर्गणितानुयोगमेवाधिकृत्योत्पातपर्वताधिकारमच्युतसूत्रं यावदाह___ चमरस्सणं असुरिंदस्स असुरकुमाररन्नो तिगिच्छिकूडे उप्पातपवव्वते मूले दसबावीसे जोयणसते विक्खंभेणं पं०।चमरस्सणं असुरिन्दस्स असुरकुमाररन्नोसोमस्स महारनो सोमप्पभे उप्पातपव्वते दस जोयणसयाई उद्धं उच्चत्तेणं दस गाउयसताई उव्वेहेणं मूले दस जोयणसयाई विक्खंभेणं पं० / चमरस्स णमसुरिंदस्स असुरकुमाररण्णोजमस्स महारन्नो जमप्पभे उप्पातपव्वते एवं चेव, एवं वरुणस्सवि, एवं वेसमणस्सवि / बलिस्स णं वइरोयणिंदस्स वतिरोतणरन्नो रुयगिंदे उप्पातपव्वते मूले दसबावीसे जोयणसते विक्खंभेणं पं०। बलिस्स णं वइरोयणिंदस्स सोमस्स एवं चेव जधा चमरस्स लोगपालाणं तं चेव बलिस्सवि। धरणस्स णं णागकुमारिंदस्स णागकुमाररन्नो धरणप्पभे उप्पातपव्वते दस जोयणसयाई उद्धं उच्चत्तेणं दस गाउयसताई उव्वेहेणं मूले दस जोयणसताइं विक्खंभेणं / धरणस्स नागकुमारिंदस्स णं नागकुमाररण्णो कालवालस्स महारण्णो महाकालप्पभे उप्पातपव्वते जोयणसयाइंउद्धंएवं चेव, एवं जाव संखवालस्स, एवं भूताणंदस्सवि, एवंलोगपालाणपिसे जहा धरणस्स एवं जाव थणितकुमाराणं सलोगपालाणंभाणियव्वं,सव्वेसिं उप्यायपव्वया भाणियव्वासरिसणामगा। सक्कस्सणं देविंदस्स देवरणोसक्कप्पभेउप्पातपव्वते दस जोयणसहस्साई उद्धं उच्चत्तेणं दस गाउयसहस्साई उल्लेहेणं मूले दस जोयणसहस्साई विक्खंभेणं पं०, सक्कस्सणं देविंदस्स देव० 8 // 855 // 80000808080808