SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 585 // स्थाने सङ्कटायां चात्मसंस्तारकावकाशे उपविष्टस्य पादौ प्रमार्जनीयौ, अन्यस्यापि गणावच्छेदिकादेरयमेव विधिः, पश्चममध्ययन केवलमन्यो बहिश्चिरतरं तिष्ठतीति, उक्तं च-विपुलाए अपरिभोगे अत्तणओवासए व बेट्ठस्स। एमेव य भिक्खुस्सवि नवरं बाहिं पश्चस्थानम्, द्वितीयोद्देशकः चिरयरं तु॥१॥ (व्यव०भा० 2527) एतावानेव चायमतिशयो यदसौ न चिरं बहिरास्ते, अथ चिरं तिष्ठतः के दोषा इति?,8 सूत्रम् 438 उच्यते-तण्हुण्हभावियस्सा (सुकुमाराचार्यस्य)पडिच्छमाणस्स (बहिस्तात्) मुच्छमाईया।खद्धाइयणगिलाणे (प्रचुरद्रवपाने ग्लानत्वे) आचार्योसुत्तत्थविराहणा चेव॥१॥(व्यव०भा० 2533) इत्यादि, शेषसाधवस्तु चिरमपि बहिस्तिष्ठन्ति न च दोषाः स्युर्जितश्रमत्वाद्, पाध्याययो गणेऽतिशयाः आह च-दसविहवेयावच्चे सग्गाम बहिं च निच्चवायामो / सीउण्हसहा भिक्खूण य हाणी वायणाईया॥१॥(व्यव०भा० 2539-40) इत्येकोऽतिशयः,तथाऽन्तर्मध्ये उपाश्रयस्य उच्चारं-पुरीषप्रश्रवणं-मूत्रं विश्चन्- सर्वं परिष्ठापयन् विशोधयन्- पादादिलग्नस्य निरवयवत्वं कुर्वन् शौचभावेन वेति, अथवा सकृद्विवेचनं बहुशो विशोधनम्, उक्तं च-सव्वस्स छड्डण विगिचणा उ पुयपादहत्थलग्गस्स / फुसणधुवणा विसोहण सइं च बहुसो य नाणत्तं // 1 // (बृहत्क० 5813) इति, नातिक्रामति, इह च भावार्थ एवंआचार्यो नोत्सर्गतो विचारभूमिंगच्छति दोषसम्भवात्, तथाहि-श्रुतवानयमित्यादिगुणतः पूर्वं वीथिषुवणिजो बहुमानादभ्युथानादि कृतवन्तस्ततो विचारभूमौ सकृद् द्विर्वाऽऽचार्यस्य गमने आलस्यात्तन्न कुर्वन्ति पराभखाश्च भवन्ति, एतच्चेतरे दृष्ट्या शङ्कन्ते- यदुतायमिदानीं पतितो वणिजानामभ्युत्थानाधकरणादित्येवं मिथ्यात्वगमनादयो दोषाः, उक्तं च-सुयवं तवस्सि विपुलायामपरिभोगे आत्मनोऽवकाशे वोपविष्टस्य। एवमेव भिक्षोरपि नवरं बहिश्चिरतरमेव // 1 // 0 तृषोष्णभावितस्य प्रतीच्छतो मूर्छादिकाः। प्रचुरद्रवपाने // 585 // ग्लानत्वं सूत्रार्थविराधना चैव // 1 // 0 दशविधवैयावृत्त्ये स्वग्रामे बहिर्वा नित्यं व्यायामः / शीतोष्णसहा भिक्षवो न च हानिर्वाचनादिकाः ॥१॥विवेचयन् (मु०)। Oपुतपादहस्तलग्नस्य सर्वस्य त्यजनं विवेचनम् / स्पर्शने धावनं विशोधनं सकृद्वहुशश्चेति नानात्वम्॥१॥ श्रुतवांस्तपस्वी परिवारवांश्चेति वणिजोऽन्तरापणे उत्थाने -
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy