________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ नवममध्ययन नवस्थानम्, सूत्रम् 693 श्रेणिकचरित्रादि // 820 // वर्षधरपर्वतविशेषो महांश्चासौ मलयश्च विन्ध्य इति चूर्णिकारो महामलयः स च मन्दरश्च- मेरुर्महेन्द्रश्च- शक्रादिस्ते इव सारः- प्रधानो यः स तथा, अच्चंतविसुद्धदीहरायकुलवंसप्पसूए अत्यन्तविशुद्धः सर्वथा निर्दोषो दीर्घश्च-पुरुषपरम्परापेक्षया यो राज्ञां- भूपालानां कुललक्षणो वंश:- सन्तानस्तत्र प्रसूतो- जातो यः स तथा निरन्तरं रायलक्खणविराइयंगुवंगे नैरन्तर्येण राजलक्षणैश्चक्रस्वस्तिकादिभिर्विराजितान्यङ्गानि-शिरःप्रभृतीन्युपाङ्गानिच-अङ्गल्यादीनि यस्य स तथा, बहुजणबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुदिए त्ति प्रतीतं मुद्धाभिसित्ते पितृपितामहादिभिर्मूर्धन्यभिषिक्तो यः स तथा, माउपिउसुजाए सुपुत्रो विनीतत्वादिनेत्यर्थो, दयप्पत्ते दयाप्राप्तो दयाकारीत्यर्थः सीमङ्करे- मर्यादाकारी सीमन्धरे मर्यादां पूर्वपुरुषकृतां धारयतिनात्मनापिलोपयति यः स तथाखेमंकरो-नोपद्रवकारी खेमधरे-क्षेमंधारयत्यन्यकृतमिति यः स तथा, माणुस्सिदे जणवयपिया लोकपिता वत्सलत्वाद्, जणवयपुरोहिए जनपदस्य पुरोधाः- पुरोहितः शान्तिकारीत्यर्थः, सेतुकरे सेतुं- मार्गमापगतानां निस्तरणोपायं करोति यः स तथा, केतुकरे चिह्नकरोऽद्भुतकारित्वादिति, नरपवरे नरैः प्रवरो नरा वा प्रवरा यस्य स तथा पुरिसवरे पुरुषप्रधानः पुरिससीहे शौर्याद्यधिकतया, पुरिसआसीविसे शापसमर्थत्वात् पुरिसपुंडरीए पूज्यत्वात् सेव्यत्वाच्च, पुरिसवरगंधहत्थी शेषराजगजविजयित्वाद्, अड्डे धनेश्वरत्वाद् दित्ते दर्पवत्वात् वित्ते प्रसिद्धत्वाद् विच्छिन्नविपुलभवणसयणासणजाणवाहणाइन्ने पूर्ववद् बहुधणबहुजायरूवरयए आओगपओगसंपउत्ते आयोगप्रयोगा- द्रव्यार्जनोपायविशेषाः सम्प्रयुक्ताःप्रवर्तिता येन स तथा, विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए पडिपुन्नजंतकोसकोट्ठागारायुहागारे यन्त्राणिजलयन्त्रादीनि कोशः- श्रीगृहं कोष्ठागारं- धान्यागारं आयुधागारं- प्रहरणकोशो बलवं हस्त्यादिसैन्ययुक्तो दुब्बलपच्चामित्ते (r) दर्पकत्वात् (मु०)।