SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 645 // शतानि षट्त्रिंशदधिकानि भवन्ति, अभाणि च भाष्यकारेण- जं बहु 1 बहुविह 2 खिप्पा 3 अणिस्सिय 4 निच्छिय ५धुवे 6 यर | षष्ठमध्ययनं 12 विभिन्ना। पुणरोग्गहादओ तो तं छत्तीसत्तिसयभेदं॥१॥ इति, नानासद्दसमूह बहु पिहं मुणइ भिन्नजाइयं 1 / बहुविहमणेगभेदं षट्स्थानम्, सूत्रम् एक्कक्कं निद्धमहुरादि 2 // 2 // खिप्पमचिरेण 3 तं चिय सरूवओ जं अनिस्सियमलिंगं 4 / निच्छयमसंसयं जं५ धुवमच्चंत न उ कयाइ 511-512 6 // 3 // एत्तो चिय पडिवक्खं साहेजा निस्सिए विसेसो वा / परधम्मेहि विमिस्सं निस्सियमविनिस्सियं इयरं॥४॥(विशेषाव० 307-2 बाह्याभ्य |न्तरतपसी, 10) इति / बहुबहुविधक्षिप्रानिश्रितनिश्चितध्रुवेतरविभिन्ना / यत्पुनरवग्रहादयोऽतस्तत्षट्विंशदधिकत्रिशतभेदम्॥१॥ नानाशब्दसमूह | विवादाः बहु पृथग् जानाति भिन्नजातीयम् / बहुविधमनेकभेदं स्निग्धमधुराखेकैकम्॥२॥ क्षिप्रमचिरेण तदेव अनिश्रितमलिङ्गं निश्चितं यदसंशयं ध्रुवमत्यन्तं न तु कदाचित् // 3 // एतावत एव प्रतिपक्षान् साधयेद् निश्रिते च विशेषः / परधमैर्विमिश्रं निश्रितमविनिश्रितमितरत्॥४॥ इह भावना- अक्षिप्रंचिरेण निश्रितं लिङ्गाद् अनिश्रितं सन्दिग्धमध्रुवं कदाचिद् अथवा निश्रितानिश्रितयोरयमपरो विशेषःनिश्रितं गृह्णाति गवादिकमर्थं सारङ्गादिधर्मविशिष्टमवगृह्णाति अनिश्रितं गां गोधमैरेव विशिष्टं गृह्णाति, यदिह न स्पृष्टं तत्स्पष्टमेवेति / अनन्तरं मतिरुक्ता तद्विशेषवन्तश्चतपस्यन्तीति तपोऽभिधानाय सूत्रद्वयं छविहे बाहिरते तवे पं० तं०- अणसणं ओमोदरिया भिक्खातरिता रसपरिचाते कायकिलेसोपडिसलीनता। छव्विधे अब्भंतरिते तवे पं० तं०-पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओझाणं विउस्सग्गो।सूत्रम् 511 // ___ छव्विहे विवादे पं० तं०-ओसक्कतित्ता उस्सक्कइत्ता अणुलोमइत्ता पडिलोमतित्ता भइत्ता भेलतित्ता।सूत्रम् 512 / / छब्बिहे त्यादिगतार्थमेतत् तथापिकिञ्चिदुच्यते, बाहिरए तवेत्ति बाह्यमित्यासेव्यमानस्य लौकिकैरपितपस्तयाज्ञायमानत्वात् 0श्रितं गोधर्मे० (मु०)। // 645 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy