SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 551 // सूत्रम् जइ वासे मग्गसिरे दस राया तिन्नि उक्कोसा॥१॥ (मासमित्यर्थः) काऊण मासकप्पं तत्थेव ठियाण तीत मग्गसिरे। सालंबणाण पञ्चममध्ययन छम्मासिओ उ जेडुग्गहो होइ॥१॥ (बृहत्क० 4285-86) इति, पज्जोसवियाणं ति परीति-सामस्त्येनोषितानां पर्युषणाकल्पेन पञ्चस्थानम्, द्वितीयोद्देशकः नियमवद्वस्तुमारब्धानामित्यर्थः, पर्युषणाकल्पश्चन्यूनोदरताकरणं विकृतिनवकपरित्यागः पीठफलकादिसंस्तारकादानमुचारादिमात्रकसंग्रहणं लोचकरणं शैक्षाप्रव्राजनं प्राग्गृहीतानां भस्मडगलकादीनां परित्यजनमितरेषांग्रहणं द्विगुणवर्षोपग्रहो- 412-413 पकरणधरणमभिनवोपकरणाग्रहणं सक्रोशयोजनात् परतो गमनवर्जनमित्यादिकः, उक्तंच-दव्वट्ठवणाऽऽहारे विगई संथारमत्तए गंगादयो द्विकृत्वस्त्रिलोए। सच्चित्ते अच्चित्ते वोसिरणं गहणधरणाइ॥१॥ (निशीथभा० 3166) इति दव्वट्ठवण त्ति निशीथे द्वारपरामर्श इति ॥ज्ञानमेवार्थो | कृत्वोवा यस्य स ज्ञानार्थस्तद्भावस्तत्ता तया ज्ञानार्थतया- ज्ञानार्थत्वेन तत्रापूर्वः श्रुतस्कन्धोऽन्यस्याचार्यादेरस्तिसच भक्तं प्रत्याख्यातु- मासान्तरकामस्ततो यद्यसौ तत्सकाशान्न गृह्यते ततोऽसौ व्यवच्छिद्यते अतस्तद्हणार्थं ग्रामानुग्रामं द्रोतुं कल्पते, एवं दर्शनार्थतया नुत्तार्या नद्यः अन्यत्र दर्शनप्रभावकशास्त्रार्थित्वेन, चारित्रार्थतया तु तस्य क्षेत्रस्यानेषणास्त्र्यादिदोषदुष्टतया तद्रक्षणार्थम्, तथा आयरियउवज्झाए | भयादिभ्यः त्ति समाहारद्वन्द्वत्वादाचार्योपाध्यायं वा से तस्य भिक्षोः वीसुंभेज्ज त्ति विष्वक्-शरीरात् पृथग्भवेत् जायेत म्रियेतेत्यर्थः, ततस्तत्र गच्छे अन्यस्याचार्यादेरभावाद् गणान्तराश्रयणार्थम्, अथवा वीसुंभेज त्ति विश्रम्भेत तस्य साधोराचार्यादिर्विश्रब्धो भवेत् ततोऽत्यन्तरहस्यकार्यकरणायेति, तथा आचार्योपाध्यायानांवा बहिस्ताद्वर्षाक्षेत्रस्य वर्तमानानां वैयावृत्त्यकरणताय / प्रेषितस्याचार्यादिना द्रोतुं कल्पत इति, उक्तं च-असिवे ओमोयरिए, रायढे भए व गेलन्ने। नाणाइतिगस्सट्ठा 3 वीसुंभण 4 यदि मार्गशीर्षे वर्षेद् दशरात्राणि त्रीणि यावदुत्कृष्टः // 1 // कृत्वा मासकल्पं तत्रैव स्थितानां मार्गशीर्षेऽतीते। सालम्बानानां पाण्मासिकस्तु ज्येष्ठावग्रहो भवति // 1 // 0 द्रव्यस्थापनाऽऽहारे विकृतिः संस्तारकमात्रकलोचाः / सचित्तेऽचित्ते व्युत्सर्जनं ग्रहणं धारणमित्यादि।। 1 / / 0 अशिवेऽवमौदर्ये राजद्विष्टे भये ग्लानत्वे वा। ज्ञानादित्रिका) विष्वम्भवनेन प्रेषणेन च // 1 // // 551 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy