________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 623 // तं अज्झावसित्त त्ति अध्युष्येति / तथा भरतादिक्षेत्रप्रस्तावात् क्षेत्रभूतचमरचञ्चादिवक्तव्यताभिधायि सूत्रद्वयम् / चमरचञ्चा रत्नप्रभापृथिव्यां चमरस्यासुरकुमारराजस्येति, सुधर्मा सभा यस्यांशय्या, उपपातसभा यस्यामुत्पद्यते, अभिषेकसभा यस्यां राज्याभिषेकेणाभिषिच्यते, अलङ्कारिका यस्यामलडियते, व्यवसायसभा यत्र पुस्तकवाचनतो व्यवसायं-तत्त्वनिश्चयं करोति, एताश्च यथाक्रममुत्तरपूर्वस्यां द्रष्टव्या इति।देवनिवासाधिकारान्नक्षत्रसूत्रं नक्षत्रादिदेवरूपता च सत्त्वानां कर्मपुद्गलचयादेरिति चयादिसूत्रषट्कम् / पुद्गलाश्च विविधपरिणामा इति पुद्गलसूत्राणीति, व्याख्या च प्राग्वदध्ययनसमाप्तिं यावत्सुकरा चेति, पञ्चस्थानकस्य तृतीयः॥ पञ्चममध्ययन पञ्चस्थानम्, तृतीयोद्देशक: सूत्रम् |469-474 सौधर्मेशानविमानवोच्चत्वम. ब्रह्मलान्तकतनबत्वम. पचवणादिपगलबन्धाः . गा-सिन्धु ॥श्रीमदभयदेवसूरिवरविहितविवरणयुतं श्रीस्थानाङ्गाख्ये / तृतीयाङ्गे पञ्चस्थानाख्यं पञ्चममध्ययनं समाप्तमिति॥ समागतना:२०. कुमार-तीर्थकराः,चमरचचाराजधानीसभाः, इन्द्रस्थानसभाव धनिष्ठादितारकाः, पक्षस्थाननिर्वर्तितचयनादि, पवप्रदेशिकादि 623 ®सुकरैवेति, पञ्चमस्था० (मु०)।