SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ दशममा श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 916 // सूत्रम् 763-766 केवल्यनुत्तराणि, कुरुमहाद्रुमतदधिपाः, अवगाढदुष्षमा त्ति उपयाचिते- देवताराधने भव औपयाचितकोऽथवा अवपात:- सेवा सा प्रयोजनमस्येत्यावपातिकः- सेवक इति हृदयं 9, तथा अन्ते-समीपे वस्तुंशीलमस्येत्यन्तेवासी, धर्मार्थमन्तेवासी धर्मान्तेवासी, शिष्य इत्यर्थः १०॥धर्मान्तेवासित्वंच छद्मस्थस्यैव न केवलिनोऽनुत्तरज्ञानादित्वात्, कानि कियन्ति च तस्यानुत्तराणीत्याह केवलिस्स णं दस अणुत्तरा पं० तं०- अणुत्तरे णाणे अणुत्तरे दंसणे अणुत्तरे चरित्ते अणुत्तरे तवे अणुत्तरे वीरिते अणुत्तरा खंती अणुत्तरा मुत्ती अणुत्तरे अज्जवे अणुत्तरे मद्दवे अणुत्तरे लाघवे 10 // सूत्रम् 763 // समतखेत्तेणं दस कुरातो पं० २०-पंच देवकुरातो पंच उत्तरकुरातो, तत्थ णं दस महतिमहालया महादुमा पं० तं०-जंबूसुदंसणा १धायतिरुक्खे 2 महाधायतिरुक्खे 3 पउमरुक्खे 4 महापउमरुक्खे ५पंच कूडसामलीओ 10, तत्थ णं दस देवा महिद्धिया जाव परिवसंति, तं०- अणाढिते जंबूद्दीवाधिपती सुदंसणे पियदसणे पोंडरीते महापोंडरीते पंच गरुला वेणुदेवा १०॥सूत्रम् 764 // दसहिं ठाणेहिं ओगाढं दुस्समं जाणेज्जा, तं०- अकाले वरिसइ काले ण वरिसइ असाहू पूइज्जति साहू ण पूइज्जति गुरुसु जणो मिच्छं पडिवन्नो अमणुण्णा सद्दा जाव फासा १०।दसहि ठाणेहिं ओगाढं सुसमंजाणेज्जातं०- अकाले न वरिसतितंचेव विपरीतं जाव मणुण्णा फासा।सूत्रम् 765 // सुसमसुसमाएणं समाए दसविहारुक्खा उवभोगत्ताए हव्वमागच्छंति, तं०- मत्तंगता१य भिंगा र तुडितंगा 3 दीव 4 जोति 5 चित्तंगा 6 / चित्तरसा 7 मणियंगा 8 गेहागारा 9 अणितणा 10 त॥१॥सूत्रम् 766 // दसे त्यादि, नास्त्युत्तरं- प्रधानतरं येभ्यस्तान्यनुत्तराणि, तत्र ज्ञानावरणक्षयाद् ज्ञानमनुत्तरमेवं दर्शनावरणक्षयाद्दर्शनमोहनीयक्षयाद्वा दर्शनम्, चारित्रमोहनीयक्षयाच्चारित्रम्, चारित्रमोहक्षयादनन्तवीर्यत्वाच्च तपः- शुक्लध्यानादिरूपं वीर्यान्तरा सुषमा चिह्लानि, सुषमसुषमाः, कल्पवृक्षभेदाः // 916 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy