SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 10 // श्रीस्थानाङ्गसूत्रस्य विषयानुक्रमः क्रमः विषयः सूत्रम् पृष्ठः / क्रमः विषयः सूत्रम् पृष्ठः पृथ्व्यादि गत्यागति- सर्वजीवभेदा आयुःपरिणामाः, नवनवमिकाऽवगाहना- संसारवर्त्तनानि, भिक्षाः, प्रायश्चित्तानि। 686-688 803 रोगोत्पत्तिकारणानि। 664-667 790 भरत-वैताट्य-निषध- नन्दनवनदर्शनावरणीयभेदाः, अभिजिच्चन्द्र माल्यवत्- कच्छादिवतान्ययोगः, उत्तरयोगिनक्षत्राणि, विद्युत्प्रभ- पक्ष्मादि- वैताट्यतारकचाराबाधा, जम्बूद्वीप नीलवदैरावतवैताढ्यकूटाः। 689 804-805 प्रवेशिमत्स्याः , बलदेववासुदेव 9.10 पार्बोच्चत्वम्, पित्राद्यतिदेशः। 668-672 792-793 वीरतीर्थभावितीर्थकराः। 690-691 807 9.4 नैसदिनिधिस्वरूपम्। 673 795-796 | 9.11 कृष्णादीनां मुक्तिः। 9.5 विकृतयः, स्रोतांसि, पुण्यभेदाः, श्रेणिकचरित्रम्। 693 813-817 पापायतनानि, उत्पातादिपाप पश्चाद्धागानि नक्षत्राणि, आनतादिश्रुतप्रसंगाः। 674-678 799 विमानोच्चत्वम्,विमलवाहनोचत्वम्, नैपुणिकवस्तूनि, गोदासादिगणाः, अवसर्पिण्यारम्भ- ऋषभतीर्थान्तरम्, काटिनवकम्। 679-681 800-801 घनदन्ताद्यायामाः, शुक्रग्रहवीथयः, ईशानवरुणाग्रमहिष्यः, नोकषायाः, चतुरिन्द्रियभुजपरिसईशानाग्रमहिषी- तत्कल्पपरिगृहीतानां hणां कुलकोट्यः, स्थितिः, लोकान्तिकाः, नवप्रदेशिकादि। 694-703 ८३०ग्रैवेयकप्रस्तटनामानि। 682-685 802-803 10 // दशममध्ययनं दशस्थानम् // 704-783 834 810-811 0 NNN - r 6.00 9.13 // 10 // Vr W0
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy