________________ श्रीस्थानाचं श्रीअभय वृत्तियुतम् भाग-२ // 894 // भेदाः सोऽभिगमरुचिर्येन ह्याचारादिकं श्रुतमर्थतोऽधिगतं भवति सोऽभिगमरुचिरभिगमपूर्वकत्वात्तद्रुचेरिति भावो, गाथाऽत्र-सो दशममध्ययन होइ अभिगमरुई सुअनाणं जस्स अत्थओ दिट्ठ। एक्कारस अंगाई पइन्नयं दिट्ठिवाओ य॥१॥ (उत्तरा०नि० 28/23) इति, तथा दशस्थानम्, सूत्रम् 751 विस्तारो- व्यासस्ततो रुचिर्यस्य स तथेति, येन हि धर्मास्तिकायादिद्रव्याणां सर्वपर्यायाः सर्वैर्नयप्रमाणैाता भवन्ति स निसर्गादिविस्ताररुचिर्ज्ञानानुसारिरुचित्वादिति, न्यगादिच-दव्वाण सव्वभावा सव्वपमाणेहिं जस्स उवलद्धा। सव्वाहिं नयविहीहिं वित्थाररुई सम्यग्दर्शनमुणेयव्वो॥१॥ (उत्तरा०नि० 28/24) इति, तथा क्रिया- अनुष्ठानं रुचिशब्दयोगात् तत्र रुचिर्यस्य स क्रियारुचिः / इदमुक्तं भवति-दर्शनाद्याचारानुष्ठाने यस्य भावतोरुचिरस्तीति स क्रियारुचिरिति, उक्तंच-नाणेण दसणेण य तवे चरिते य समिइगुत्तीसु। जो किरियाभावरुई सो खलु किरियारुई होइ॥ (उत्तरा०नि० 28/25) इति, तथा सङ्केपः- सङ्ग्रहस्तत्र रुचिरस्येति सङ्केपरुचिर्यो / ह्यप्रतिपन्नकपिलादिदर्शनो जिनप्रवचनानभिज्ञश्च सङ्केपेणैव चिलातिपुत्रवदुपशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स सझेपरुचिरिति भाव, आह च-अणभिग्गहियकुदिट्ठी संखेवरुइत्ति होइ नायव्वो।अविसारओ पवयणे अणभिग्गहिओ य सेसेसु॥१॥ (उत्तरा०नि०२८/२६) इति, तथा धर्मे-श्रुतादौ रुचिर्यस्य स तथा, यो हि धर्मास्तिकायं श्रुतधर्मं चारित्रधर्मं च जिनोक्तं श्रद्धत्ते स धर्मरुचिरिति ज्ञेयः, यदगादि- जो अत्थिकायधम्म सुयधम्म खलु चरित्तधम्मं च / सद्दहइ जिणाभिहियं सो धम्मरुइत्ति नायव्वो॥१॥ (उत्तरा०नि०२८/२७) इति 10 // अयं च सम्यग्दृष्टिदशानामपि संज्ञानां क्रमेण व्यवच्छेदं करोतीति ता आह सोऽभिगमरुचिर्भवति येनार्थतः श्रुतज्ञानं दृष्टम् / एकादशाङ्गानि प्रकीर्णकानि दृष्टिवादश्च // 1 // द्रव्याणां सर्वे पर्यायाः सर्वप्रमाणैः सर्वनयविधिभिर्येनोपलब्धा 894 // विस्ताररुचितिव्यः॥१॥ 0 ज्ञाने दर्शने तपसि चारित्रे च समितिगुप्त्योः। यो भावतः क्रियारूचिः स खल क्रियारुचिर्भवति // 1 // अनभिगृहीतकदृष्टिरविशारदः / प्रवचने संक्षेपरुचिरिति ज्ञातव्यः शेषेष्वनभिगृहीतः॥ 1 // 0 योऽस्तिकायधर्म श्रुतधर्मं खलु चारित्रधर्मं च। जिनाभिहितं श्रद्धधाति स धर्मरुचिरिति ज्ञातव्यः॥१॥