________________ पञ्चममध्ययन श्रीअभय० पञ्चस्थानम्, वृत्तियुतम् भाग-२ // 578 // सूत्रम् 434-435 जम्बू-धातकीपुष्करपूर्वापरार्द्ध-पूर्वसीता-पश्चिम श्रीस्थानाङ्ग यान् मासानापन्नोऽपराधी तेषां क्षपणं- अनारोपणं प्रस्थे चतुःसेतिकाऽतिरिक्तधान्यस्येव झाटनमित्यर्थः, झोषाभावेन सा परिपूर्णेति कृत्स्नेत्युच्यत इति भावः 3, अकृत्स्ना तुयस्यां षण्मासाधिकं झोष्यते, तस्या हि तदतिरिक्तझाटनेनापरिपूर्णत्वादिति द्वितीयोद्देशक: 4, हाडहडे ति यत् लघुगुरुमासादिकमापन्नस्तत् सद्य एव यस्यां दीयते सा हाडहडोक्तेति 5 / एतत्स्वरूपं च विशेषतो , निशीथविंशतितमोद्देशकादवगन्तव्यमिति / अयं च संयतासंयतगतवस्तुविशेषाणां व्यतिकरो मनुष्यक्षेत्र एव भवतीति मनुष्यक्षेत्रवर्त्तिनो वस्तुविशेषान् 'जंबुद्दीवे'त्यादिना 'उसुयारा नत्थि'त्ति पर्यवसानेन ग्रन्थेनाह सीतोदोत्तरजंबुद्दीवे 2 मंदरस्स पव्वयस्स पुरत्थिमे णं सीयाए महानईए उत्तरेणं पंच वक्खारपव्वता पं० तं०- मालवंते चित्तकूडे पम्हकूडे णलिणकुडे एगसेले 1, जंबूमंदरस्स पुरओ सीताए महानदीए दाहिणेणं पंच वक्खारपव्वता पं० तं०- तिकूडे वेसमणकूडे अंजणे मायंजणे सोमणसे 2, जंबूमंदरस्स पञ्चत्थिमेणं सीओताते महाणदीए दाहिणेणं पंच वक्खारपव्वता पं० तं०- विजुप्पभे अंकावती पम्हावती आसीविसे सुहावहे 3, जंबूमंदरपञ्चत्थिमेणं सीतोताते महानदीते उत्तरेणं पंच वक्खारपव्वता पं० तं०- चंदपव्वते सूरपव्वते णागपव्वते देवपव्वते गंधमादणे 4, जंबूमंदरदाहिणेणं देवकुराए कुराएपंच महद्दहा पं० २०-निसहदहे देवकुरुदहे सूरदहे सुलसदहे भरतादीनि, विजुप्पभदहे 5, जंबूमंदरउत्तरकुराते कुराएपंच महदहा पं० 20- नीलवंतदहे उत्तरकुरुदहे चंददहे एरावणदहे मालवंतदहे 6, सव्वेऽवि ब्राह्मी-सुन्दरीणं वक्खरपव्वया(तेणं) सीया सीओयाओ महाणईओ मंदरं वा पव्वतंतेणं पंच जोयणसताई उई उच्चत्तेणं पंचगाउयसताई उव्वेहेणं ७।धायइसंडे दीवे पुरच्छिमद्धेणं मंदरस्स पव्वयस्स पुरच्छिमेणं सीताते महाणतीते उत्तरेणं पंच वक्खारपव्वता पं० तं०- मालवंते // 578 // एवं जधा जंबुद्दीवे तधा जाव पुक्खरवरदीवड्डपच्चत्थिमद्धे वक्खारा दहा य उच्चत्तं भाणियव्वं / समयक्खेत्ते णं पंच भरहाई पंच एरवताई, एवं जधा चउट्ठाणे बितीयउद्देसे तहा एत्थवि भाणियव्वं जाव पंच मंदरा पंच मंदरचूलिताओ, णवरं उसुयारा णत्थि / / दक्षिणवक्षस्कार (30) देवकुरूतरकुरुहदसीता-सीतोदामन्दरासन्नोदूधसमयक्षेत्र ऋषभ-भरतबाहबलि तनुमानम्