________________
तत्वार्थ मित्याकांक्षायामाह-'जीवा अजीवा मालवाहिरण' इति । जीवा
जीशायालयाधिकरणं भवति, त्राऽधिनियतेऽस्मिन्नर्थी इत्यधिकरणं द्रमः मित्युच्यते, तच्च न्यं पश्धि धर्माहितज्ञायाऽधारितकायाऽऽकाशास्तिकायक्षुधलास्तिकाय-जीवास्तिकाय फालभेदात् । तन्न यद् द्रव्य मानिस्यास्रव उत्पचते, साव्यमधिरण शुच्यते, यापि-सर्वोऽपि शुभाशुभलक्षण आस्रव आत्मनो जीवहक संबायरो-तथापि-प आसको मुख्यभूतेन जीवेनोत्पद्यते, तस्यास्त्रवस्गऽ.. धिकरण माश्यो जीव द्रव्यं भवति । यः पुनराखवोऽजीव द्रव्य माश्रित्य जीवस्यो त्पते, लस्याखवस्याधिकरण माश्रयोऽजीव द्रव्य मुच्यते, तथाच-ते खल जीचा अजीवा वा तीव्रमन्दादिभावेन परिणममानस्यात्मनो विषयमुपेताः सन्तः पूर्वोक्तानां द्विचत्वारिंशत्साम्परायिककर्मास्वविशेषाणां हेतवो भवन्तीति जीवानां . जीव और अजीच आस्रव के अधिकरण हैं। जिस में अर्थ अधिकृत किये जाएं वह द्रव्य अधिकरण कहलाता है द्रव्य के छह भेद हैं-(१) धर्मास्तिकाय (२) अधर्मास्तिकाय (३) आकाशस्तिकाय (४) पुद्गलाहितकाय (५) जीवास्तिकाय और (६) काल । इनमें से जिस द्रव्य को आश्रित करके आस्त्रव की उत्पत्ति होती है, वह द्रव्य अधिकरण कहलाता है। यद्यपि सभी प्रकार का आनछ, चाहे वह शुभ हो या अशुभ, जीण को ही उत्पन्न होता है, किन्तु जो मानव जीव की मुख्यता ले उत्पन्न होता है, उसका अधिक्षरण जीव कहलाता है और जो आस्त्रय अजीव द्रव्य की मुख्यता से उत्पन्न होता है उसका अधिकरण अजीव द्रव्य सहलाता है। तीन था सन्द आदि भावों के रूप में परिणत होनेवाले आत्मा के विषय बनने वाले वे जीव या अजीव पूर्वोक्त बयालील प्रकार के साम्परायिक आस्रव के અધિકરણ શું છે અને તેના કેટલાં ભેદ છે? આ પ્રકારની જિજ્ઞાસા થવાથી ४हीसे छीमे
જીવ અને અજીવ આસવના અધિકરણ છે. જેમાં અર્થ અધિકૃત કરવામાં આવે તે દ્રવ્ય અધિકરણ કહેવાય છે. દ્રવ્યના છ ભેદ છે-(૧) ધમાંस्तिय (२) मधमास्तिय (3) साहिताय (४) ४ (५) वास्तिप्राय અને (૬) પુદ્ગલ સ્તિકાય આમાંથી જે દ્રવ્યને આશ્રિત કરીને અશ્વિની ઉત્પત્તિ થાય છે, તે દ્રવ્ય અધિકરણ કહેવાય છે. જો કે બધાં પ્રકારને આશ્વર પછી ભલે તે શુભ હોય અથવા અશુભ જીવને જ ઉત્પન્ન થાય છે, પરંતુ જે અ સ્ત્રવ જીવની મુખ્યતાથી ઉત્પન્ન થાય છે તેનું અધિકરણ છવદ્રવ્ય કહેવાય છે, તીવ્ર અગર મન્દ આદિ ભાવના રૂપમાં પરિણત થનારા આત્માના