________________
तत्वार्थ सूत्रे ' इति । जीना अजीवाश्थ पूर्वोक्तस्वरूपा माखवाधिकरणं भवन्ति तत्राऽधि foodsस्मिन्नर्था इत्यधिकरणं द्रव्य सुच्यते । तच्च द्रव्यं वििधम्, धर्मास्तिकायाsधर्माsस्तिकायाऽऽकाशास्तिकाय- कालः पुद्गलास्तिकाय - जीवास्तिकाय भे दात् । एवञ्च यद् द्रव्यमाश्रित्याऽऽस्रव उत्पद्यते, तद् द्रव्यमधिकरण मित्युच्यते, यद्यपि सर्वोऽवि शुभाशुभकाया दियोगलक्षण आस्रव आत्मनो जीवस्यैव रुञ्जायते तथापि यमान मुख्यभूतो जीव उत्पादयति तस्याssवस्याऽधिकरणमाश्रयो जीवद्रव्यं भवति । यः पुनरास्रवोऽजीव द्रव्यमाश्रित्य जीवस्योत्पद्यते, तस्याऽऽस्रवEastuकरणमाश्रयोऽजीव द्रव्य शुच्यते । अत एवात्राssवस्याऽधिकरणं जीवा
S
विरूपण कर के स्वरूप का कथन करते हैं
जीब और अजीब, जिनका स्वरूप पहले कहा जा चुका है, अब के अधिकरण होते हैं । जिल में अर्थ अधिकृत किये जाएं उस द्रव्य को अधिकरण कहते हैं । द्रव्य के छह भेद है - (१) वर्मास्ति काय (२) अधर्मास्तिकाय (३) आकाशास्ति काय (४) पुद्गलास्तिकाय (५) जीवास्तिकाय और (६) काल | इस प्रकार जिस द्रव्य के आश्रय से आस्रव उत्पन्न होता है उसे अधिकरण कहते हैं । यद्यपि समस्त शुभाशुभ काययोग आदि रूप अस्तर जीव को ही होते है, तथापि जिल आस्रव को जीव प्रधान होकर उत्पन्न करता है, उस आस्रव का अधिकरण जीव द्रव्य होता है और जो आसव अजीव द्रव्य के आश्रय से जीव को उत्पन्न होता है, उस आस्रव का अधिकरण अजीव द्रव्य कहा जाता है । इसी कारण यहां जीव और अजीव दोनों को आस्रव का अधिकरण कहा है। किसी न किसी पर्याय સ્વરૂપનું કથન કરીએ છીએ
જીવ અને અજીવ, જેમનું રવરૂપ પહેલા કહેવાઈ ગયુ છે, આવના અધિકરણ હાય છે જેમાં ૠ અધિકૃત કરી શકાય તે દ્રવ્યને અધિકરણ
छे. द्रव्यनाले छे - ( १ ) धर्मास्तिय (२) अधर्मास्तिय ( 3 ) भाईशास्तिाय (४) आज (4) वास्तिङाय भने (१) युङ्गवास्तिङय आा शेते જે દ્રવ્યના આશ્રયથી આસવ ઉત્પન્ન થાય છે તેને અધિક્રરણ કહે છે. જો કે સમસ્ત શુભાશુભ કાયાગ આદિ રૂપે આસવ જીવને જ થાય છે તે પણુ જે આસ્રવને જીવ પ્રધાન થઈને ઉત્પન્ન કરે છે તે આસ્રવનુ અધિકરણુ જીવદ્રવ્ય હાય છે અને જે આસવ અજીવદ્રવ્યના આશ્રયથી જીવને ઉત્ત્પન્ન થાય છે, તે આશ્રવનુ અધિકરણ અજીવદ્રવ્ય કહેવાય છે. આ કારણથી જ મહી જીવ તથા અજીવ એ મનેને આસ્રવના અધિકરણ કહેવામાં આવ્યા